SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ १.४.४४ ૧૭૧ (iv) हे वन! (v) हे धन! । (vi) हे उपकुम्भ! वन + सि धन + सि कुम्भस्य समीपे = * 'अत: स्यमो० १.४.५७' → वन + अम् धन + अम् | * 'विभक्तिस० ३.१.३९' → उपकुम्भ + सि * 'अदेतः स्यमो० १.४.४४' → हे वन!। हे धन!। * 'अमव्ययी० ३.२.२' → उपकुम्भ + अम् |* ‘अदेतः स्यमो० १.४.४४' → हे उपकुम्भ!। (vii) हे परमे! (viii) हे से! परमश्चासौ इश्च =| सह इना वर्तते = * ‘सन्महत्० ३.१.१०७' → परमे + सि |* ‘सहस्तेन ३.१.२४' → सह + इ. * ‘अदेत: स्यमो० १.४.४४' → हे परमे! |* 'सहस्य सो० ३.२.१४३' → स + इ = से + सि * ‘अदेतः स्यमो० १.४.४४' → हे से! सही या २५ परमश्चासौ इश्च = परम + इ भने सह इना वर्तते = स + इ अवस्थामा में साधे में छायाँ थपानी प्राप्ति ७. ॐ परम भने स ना अंत्य अ नी साथे 'अवर्णस्येवर्ण० १.२.६' सूत्रथा इ संधिार्थ भने का परम + इ मने स + इ अवस्थामा इ थी ५२मां सि प्रत्ययनी उत्पत्ति ३५ ४॥4. ॥ बन्ने यो पै।। 'अवर्णस्येवर्ण० १.२.६' सूत्रप्राप्त संधि पूर्वव्यवस्थित डोपाथी अंतरंगमय भने इ थी ५२मां सि प्रत्ययनी उत्पत्ति ३५४ पतिव्यवस्थित खोपाथी प1ि ॥५. माथी अन्तरङ्गं बहिरङ्गात्(4) 'न्यायनापणे अंतरं। 'अवर्णस्येवर्ण० १.२.६' सूत्रप्राप्त संथि। पूर्व थता परमे भने से माम ए रान्त नाम निष्पन्न या माह હવે તેમની પરમાં સિ પ્રત્યયની ઉત્પત્તિ થતા આ સૂત્રથી ઇ કારાન્ત પર અને તે નામોથી પરમાં સિ પ્રત્યયનો લોપ થઈ શકે છે. (2) मामन्यार्थ: अ रान्त-ए ।रान्त नामने सध्ने । मासूत्र प्रवर्त भेभ ? (a) हे गौः! (b) हे नौः! (c) हे परमोः! - * गो + सि, नौ + सि अने परमश्चासो उच = परमो + सि, * 'ओत औः १.४.७४' → गौ + सि भने परमो + सि, * ‘सो रु: २.१.७२' → गौर, नौर् भने परमोर्, * 'र: पदान्ते० १.३.५३' → हे गौः!, हे नौः! भने हे परमौः!। (A) प1ि 14 ४२ता अंतरंगा जवान जने.
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy