SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १.४.३० ૧૨૯ वेयुवोऽस्त्रियाः ।।१.४.३० ।। बृ.व.-इयुवोः सम्बन्धिनौ यो स्त्रीदूतौ तदन्ताच्छब्दात् परेषां तत्सम्बन्धिनामन्यसम्बन्धिनां वा स्यादेडिंतां स्थाने यथासंख्यं 'दे, दास्, दास्, दाम्' इत्येते आदेशा वा भवन्ति, अस्त्रियाः-स्त्रीशब्दं वर्जयित्वा। श्रिये, श्रिये; श्रियाः, श्रियः; श्रियाः, श्रियः ; श्रियाम् , श्रियि ; ध्रुवै, ध्रुवे ; ध्रुवाः, ध्रुवः ; ध्रुवाः, ध्रुवः; भ्रुवाम्, ध्रुवि; धियै, धिये; धियाः, धियः; धिया:, धियः; धियाम्, धियि; भुवै, भुवे ; भुवाः, भुवः; भुवाः, भुवः; भुवाम्, भुवि ; श्रियमतिक्रान्ताय अतिश्रियै अतिश्रिये ब्राह्मणाय ब्राह्मण्यै वा ; एवम्-अतिध्रुवै, अतिध्रुवे ; पृथुः श्रीर्यस्य तस्मै पृथुश्रियै पृथुश्रिये पुरुषाय स्त्रियै वा; एवम्-पृथुध्रुवै, पृथुभ्रवे। केचित् तु समासार्थस्य स्त्रीत्व एवेच्छन्ति, न पुंस्त्वे, तन्मते-"अतिश्रियै अतिश्रिये स्त्रिये" इत्यत्र भवति, इह तु न भवति-अतिश्रिये अतिभ्रुवे पुरुषाय, पूर्वेण नित्यमपि न भवति। कश्चित् तु पूर्वमतविपर्ययमेवेच्छति-अतिश्रियै अतिश्रिये पुरुषाय, इह न भवति-अतिश्रिये स्त्रियै। इयुव इति किम् ? आध्यै, प्रध्यै, वर्षाश्वैः पुनर्वे, पूर्वेण नित्यमेव। अस्त्रिया इति किम्? स्त्रिय, स्त्रियाः, स्त्रियाः, स्त्रियाम् ; परमस्त्रिय, परमस्त्रियाः, परमस्त्रियाः, परमस्त्रियाम्, अत्रापि पूर्वेण नित्यमेव । स्त्रीदूत इत्येव? यवक्रिये कटप्रवे स्त्रियै। अस्त्रिया इति निर्देशात् परादपि इयुव-यत्वादिकार्यात् प्रागेव स्त्रीदूदाश्रितं कार्यं भवति, तेन 'स्त्रिय, स्त्रीणाम्, भ्रूणाम् आध्ये' इत्यादि सिद्धम् ।।३०।। सूत्रार्थ :- स्त्री शहनेवळने नाई नो इय् भने ऊ नो उव् माहेश थाय छे मेवा नित्यत्रीलिं। ईरान्त * કારાન્ત શબ્દથી પરમાં રહેલા તેના સંબંધી કે અન્ય સંબંધી સાદિ હિન્દુ પ્રત્યયના સ્થાને अनुभे दै-दास्-दास्-दाम् आहे वि८ थाय छे. सूत्रसमास :- . इय् च उव् चैतयोः समाहारः = इयुव (स.व)। तस्य = इयुवः । . न स्त्रीः = अस्त्रीः (नञ् तत्०)। तस्याः = अस्त्रियाः । वि१२॥ :- (1) पूर्वसूत्रथी ई ४।२।न्त-ऊ २न्त नित्यत्रीलिंग ४२४ ०४थी ५२मा २७दा ङित् પ્રત્યયના વિગેરે આદેશ થવાની નિત્ય પ્રાપ્તિ હતી, તેનો આ સૂત્રમાં વિકલ્પ કરવામાં આવ્યો છે. તેથી આ વિકલ્પ પ્રાપ્તવિભાષા રૂપ જાણવો. (2) सूत्रस्थ अस्त्रिया: पहभाने स्त्री शन्नो निर्देश यो छ । प्रधान निर्देश छ, अर्थप्रधान नही. શબ્દપ્રધાન નિર્દેશસ્થળે શબ્દનું પ્રાધાન્ય હોવાથી નિર્દિષ્ટ શબ્દને આશ્રયીને જ કાર્ય થાય છે, નિર્દિષ્ટ શબ્દના પર્યાયવાચી શબ્દને આશ્રયીને નહીં. જ્યારે અર્થપ્રધાન નિર્દેશસ્થળે નિર્દિષ્ટ શબ્દની સાથે સાથે અર્થનું પણ પ્રાધાન્ય હોવાથી તેના સમાનાર્થી અન્ય શબ્દોને આશ્રયીને પણ કાર્ય થાય છે. પ્રસ્તુતમાં સ્ત્રી પદ શબ્દપ્રધાન નિર્દેશ હોવાથી સૂત્રપ્રવૃત્તિના નિષેધાત્મક કાર્યમાં માત્ર સ્ત્રી શબ્દનું જ ગ્રહણ થશે, પણ તેના સમાનાર્થક (પર્યાયવાચી) नारी, वनिता, भामिनी विगैरे शहोर्नु अडानही थाय.
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy