SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ૧૦૨ * 'सो रुः २.१.७२' * 'र: पदान्ते० १.३.५३' ← मुनि + सि साधु + सि मुनिर् साधुर् मुनिः । साधुः । या उभयस्थणे जस् प्रत्यय परमां न होवाथी या सूत्रनी प्रवृत्ति न थ ।। २२ ।। ङित्यदिति ।। १.४.२३ ।। बृ.वृ. - अदिति ङिति स्यादौ परे इदन्तस्योदन्तस्य च यथासंख्यमेदोतावन्तादेशौ भवतः । मुनये, साधवे, अतिस्त्रये; मुनेः, साधोः, अतिस्त्रेः आगतं स्वं वा; बुद्धये, धेनवे; बुद्धेः, धेनोः आगतं स्वं वा । ङितीति किम् ? - मुनिः, साधुः । अदितीति किम् ? – बुद्धये, धेन्वे; बुद्ध्याः, धेन्वाः आगतं स्वं वा; बुद्ध्याम्, धेन्वाम्। स्यादावित्येव ? – शुची, पट्वी ।। २३ ।। सूत्रार्थ : (a) मुनि: नेमां द् त् नथी सेवा स्याहि संबंधी ङित् (ङे ङसि - ङस् - ङि) प्रत्ययो परमां वर्तता इ કારાન્ત-૩ કારાન્ત નામના અંત્ય રૂ અને ૩ નો અનુક્રમે ણ્ અને ો આદેશ થાય છે. मुनि + डे * 'ङित्यदिति १.४.२३ 'मुने + ङे * 'एदैतो० १.२.२३' → मुनय् + ङे मुनये । = (b) साधुः सूत्रसभास : द् इत् यस्मिन् स = दित् (बहु.)। न दित् = अदित् (नञ् तत्०) । तस्मिन् = अदिति । ङ् इत् यस्मिन् स = ङित् ( बहु.) । तस्मिन् = ङिति । विवराग :- (1) दृष्टांत - (i) मुनये * ‘ङित्यदिति १.४.२३' * एदोद्भ्यां ङसि० ९.४.३५' → * 'रः पदान्ते० १.३.५३ ' શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસનું मुनि + ङस् मुने + ङस् मुने + र् मुनेः । * 'ङित्यदिति १.४.२३' → * 'ओदौतो० १.२.२४' (ii) साधवे स्त्रियमतिक्रान्तः = अतिस्त्री, जने 'गोश्चान्ते० २.४.९६' थी निष्यन्न अतिस्त्रि नामनी साधना ङे विगेरे प्रत्ययो परमां वर्तता मुनि प्रभाएंगे ४२वी. अतिस्त्रये, अतिस्त्रेः (i) मुनेः (ii) साधोः साधु + साधो + ङे साधव् + ङे. = साधवे । साधु + ङस् साधो + ङस् साधो + र् साधोः ।
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy