________________
૩૬૨
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસનું
" इदं फलमियं क्रिया करणमेतदेष क्रमो व्ययोऽयमनुषङ्गजं फलमिदं दशेयं मम । अयं सुहृदयं द्विषन् प्रकृतदेशकालाविमाविति प्रतिवितर्कयन् प्रयतते बुधो नेतरः " इत्येवमात्मकपरिदृष्टसामर्थ्यं कारकप्रयोक्तृत्वलक्षणम्, तदपि नानित्यस्य क्षणमात्रावस्थायित्वेनोपजननान्तरमेव विनष्टस्य युज्यते, किं पुनः कारकसंनिपातः ? इति नित्यानित्यात्मकः स्याद्वादोऽङ्गीकर्तव्यः । तथा तमन्तरेण सामानाधिकरण्यं विशेषणविशेष्यभावोऽपि नोपपद्यते। तथाहि भिन्नप्रवृत्ति-निमित्तयोरेकत्र वृत्तिः सामानाधिकरण्यम्, तयोश्चात्यन्तभेदे घट - पटयोरिव नैकत्र वृत्तिः। नाप्यत्यन्ताभेदे, भेदनिबन्धनत्वात् तस्य, नहि भवति नीलं नीलमिति । किञ्च, नीलशब्दादेव तदर्थप्रतिपत्तावुत्पलशब्दानर्थक्यप्रसङ्गः। तथैकं वस्तु सदेवेति नियम्यमाने विशेषण - विशेष्यभावाभावः । विशेषणाद् विशेष्यं कथञ्चिदर्थान्तरभूतमभ्युपगन्तव्यम्। अस्तित्वं चेह विशेषणम्, तस्य विशेष्यं वस्तु तदेव वा स्यादन्यदेव वा ? न तावत् तदेव, न हि तदेव तस्य विशेष्यं भवितुमर्हति असति च विशेष्ये विशेषणत्वमपि न स्याद्, विशेष्यं विशिष्यते येन तद्विशेषणमिति व्युत्पत्तेः । अथान्यत्, तर्ह्यन्यत्वाविशेषात् सर्वं सर्वस्य विशेषणम् । समवायात् प्रतिनियतो विशेषण - विशेष्यभाव इति चेद्, न - सोऽप्यविष्व ( पि ह्य) भावलक्षण एवैष्टव्यः, रूपान्तरपरिकल्पनायामनवस्थाप्रसङ्गः । न चासावत्यन्तभेदेऽभेदे वा संभवतीति भेदाभेदलक्षणस्याद्वादोऽकामेनाप्यभ्युपगन्तव्यः। आदिग्रहणात् स्वसंज्ञादयोऽपि । तथाहि - अकाराकारयोर्यदि साधर्म्यमेव स्यात्, तदाऽस्तित्वेनेवान्यैरपि धर्मैः साधर्म्यं सर्वमेकं प्रसज्येत। यदि च वैधर्म्यमेव, तदा कस्यचिदस्तित्वमपरस्य नास्तित्वमन्यस्य चान्यदिति तुल्यत्वाभाव इति । साधर्म्य - वैधर्म्यात्मकस्याद्वादसमाश्रयणे ह्रस्व-दीर्घयोः कालभेदेन वैधर्म्येऽपि तुल्यस्थानाऽऽस्यप्रयत्नत्वेन साधर्म्यमस्तीति स्वसंज्ञाव्यवहारः । किञ्च, शब्दानुशासनमिदम्, शब्दं प्रति च विप्रतिपद्यन्ते - नित्य इत्येके, अनित्य इत्यपरे, नित्यानित्य इति चान्ये । तत्र नित्यत्वानित्यत्वयोरन्यतरपक्षपरिग्रहे सर्वोपादेयत्वविरहः स्यादित्याह - सर्वपार्षदत्वाचेति-स्वेन रूपेण व्यवस्थितं वस्तुतत्त्वं पृणाति पालयति “प्रः सद्” (उणा० ८९७) इति सदि पर्षद्, पर्षदि साधु “पर्षदो ण्यणौ ” (७.१.१८) इति णे पार्षदं साधारणमित्यर्थः । अथवा पार्षदः परिचारक उच्यते, स च परिषत्साधारण इत्यर्थः। पार्षदत्वेन च साधारणत्वं लक्ष्यते, तेन सर्वेषां पार्षदं सर्वसाधारणमिति । (सकलदर्शन) दृश्यते एकदेशेन तत्त्वमेतैरिति दर्शनानि नयाः, समस्तानां दर्शनानां यः समुदायस्तत्साधारणस्याद्वादस्याभ्युपगमोऽतितरां निर्दोष इत्यर्थः ।
11611
एतदेव स्वोक्तेन द्रढयति-अन्योन्येत्यादि - साध्यधर्मवैशिष्ट्येन पच्यते हेत्वादिभिर्व्यक्तीक्रियते " मा - वा- वदि० ” ( उणा० ५६४) इति से पक्षः-साध्यधर्मविशिष्टो धर्मी, 'ध्वनिरनित्य एव' इत्यादि (:) प्रतिकूलः पक्षः प्रतिपक्षः, अन्योन्यं पक्षस्य प्रतिपक्षास्तेषां भावः, एकस्मिन् धर्म्मिणि परस्परविरुद्धधर्मोपन्यास इति, ततः । यथेति दृष्टान्तोपन्यासे । परे भवच्छासनादन्ये । सातिशयो मत्सरोऽसहनताऽस्त्येषाम् अतिशायने मत्वर्थीये मत्सरिणः । प्रकर्षेणोद्यते प्रतिपाद्यते स्वाभ्युपगतोऽर्थ एभिरिति “व्यञ्जनाद् घञ्” (५.३.१३२) इति घञि प्रवादाः प्रवचनानि । यथा परस्परविरोधात् परे प्रवादा मत्सरिणः, न तथा तव समयो मत्सरी । अत्र विशेषणद्वारेण हेतुमाह-पक्षपातीति, यतो रागनिमित्तवस्तुस्वीकाररूपं पक्षं पातयति नाशयतीत्येवंशीलः, रागस्य जीवनाशं नष्टत्वात्, अत्रैव हेतुमाह - नयानशेषानविशेषमिच्छन्निति-नयान् नैगमादीन् समस्तान् अविशेषमभेदं यथा भवति एवमङ्गीकुर्वन् न तव स (मयो) मत्सरी। अयं भावः - नयानां समत्वेन दर्शनाद् रागमयस्य पक्षस्य पातितत्वात् समयस्य मत्सराभावः परेषां विपर्ययाद् मत्सरसद्भाव इति। सम्यगेति गच्छति शब्दोऽर्थमनेनेति “पुन्नाम्नि०" (५.३.१३०) इति घे समयः सङ्कतः, तत्सामर्थ्यप्रवृत्तत्वात् सिद्धान्तः समयशब्देनाभिधीयते । यदुक्तम्
“समयबलेन परोक्षानुभवसाधनमागमः" इति ।
यद्वा सम्यग् अयन्ति गच्छन्ति जीवादयः पदार्थाः स्वस्मिन् स्वरूपे प्रतिष्ठां प्राप्नुवन्त्यस्मिन्निति समय आगमः । मत्सरित्वस्य विधेयत्वात् तेनैव नञः सम्बन्धात् पक्षपातिशब्देन त्वसम्बन्धात् प्रक्रमभेदाभावः।