SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ ૨૬૦. શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન (3) स्यादि विमतिमो प्रथमा थी भांडीने सप्तमी सुधीछ.विमात्यन्त प्रति३५४ भव्ययो दृष्टान्त३५ मतावाय छे. चतुर्थी प्रथमा अहम् द्वितीया → शुभम्, कृतम्, पर्याप्तम् तृतीया येन, तेन, चिरेण, अन्तरेण ते, मे, चिराय, अह्राय पञ्चमी चिरात्, अकस्मात् षष्ठी चिरस्य, अन्योन्यस्य, मम सप्तमी एकपदे, अग्रे, प्रगे, प्राढे, हेतो, रात्रौ, वेलायाम्, मात्रायाम् અહીં એવી શંકા ન કરવી કે આ બધા દષ્ટાંતો સ્વાર્થમાં થયેલી પ્રથમાદિ વિભક્તિવાળા જ છે.” કેમકે को मा अव्ययो न खोत तो अहंयुः, अग्रेकृत्य विगैरे स्थणे तजितवृत्तिने अवसरे ‘ऐकायें ३.२.८' सूत्रथी વિભક્તિનો લોપ થતા મામ્ અને મને આ રીતે વિભત્યંત સદશતા ન જણાત. માટે આ અવ્યયો જ છે. (4) तिवादि विम-त्यन्त प्रति३५४ होना Edit - अस्ति, नास्ति, असि, अस्मि, विद्यते, भवति, एहि, ब्रूहि, मन्ये, शङ्क, अस्तु, भवतु, पूर्यते, स्यात्, आस, आह, वर्त्तते, नवर्तते, याति, नयाति, पश्य, पश्यत, आदह, आदङ्क(A), आतङ्क छत्या. मी अस्ति विगैरेने त्यादि प्रति२०५४ भव्यय मानवानुं प्रयो- 6५२ सेवा गपुंछ ।।३३।। वत्तस्याम् ।।१.१.३४।। बृ.वृ.-तत्-तस्याम्प्रत्ययान्तः शब्दोऽव्ययसंज्ञो भवति। वत्-तसिसाहचर्याद् ‘आम्' इति तद्धितस्य "किंत्याद्येऽव्यय०" (७.३.८) इत्यादिना विहितस्यामो ग्रहणम्। मुनेरहँ मुनिवद् वृत्तम्, "तस्याहे क्रियायां वत्" (७.१.५१) इति वत्। क्षत्रिया इव क्षत्रियवद् युद्ध्यन्ते, "स्यादेरिवे" (७.१.५२) इति वत्। पीलुमूलेनैकदिक्पीलुमूलतो विद्योतते विद्युत्, “तसिः" (६.३.२११) इति तसिः। उरसैकदिक्-उरस्तः, “यश्चोरसः" (६.३.२१२) इति तसिः। आम्-उच्चस्तराम्। उच्चैस्तमाम् ।।३४।। सूत्रार्थ :- वत्, तसि भने आम् प्रत्ययान्त शहने भव्ययसंशा थाय छे. सूत्रसमास :- . वञ्च तसिश्च आम् च एतेषां समाहारः = वत्तस्याम् (स.इ.)। (A) माम तो 'तकु कृच्छ्र-जीवने' भावी धातु, छततिनास्थाने दकु 416 छे म सम ते धातु 6५२थी बनेको ક્રિયાપદ પ્રતિરૂપક આ પ્રયોગ સમજવો.
SR No.023413
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Original Sutra AuthorHemchandracharya
AuthorSanyamprabhvijay, Prashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages484
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy