SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २२४ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન उपेपालि (= पाथी भावेदा) माश्रय (= स्वरादयः ५६) नासिंगमने संध्या (= qयन) नो अव्ययम् पहनी साथै अन्य 25 तो नथी. 'आकृतिग्रहणा जाति:' स्थणे ५५ 'अभिधेयविशेषनिरपेक्ष:०'न्याय भुष पसं२४१२पक्षने माश्रयीन । 'आकृतिग्रहणा' प्रयोग निष्पन्न यो छ. मापागे (2) नं५२ स्थणे गे5 गया. જો પ્રસ્તુતમાં વાક્યસંસ્કારપક્ષ(A) સ્વીકારવામાં આવે તો આ પક્ષે વાક્યમાં વપરાયેલ દરેક પદના પરસ્પર અન્વયનો વિચાર કર્યા વિના એકપણ પદની સ્વતંત્રસિદ્ધિ ન થઇ શકતી હોવાથી વ્યય શબ્દને લિંગ-સંખ્યાનો अन्य थाय ते पडेल तेनामाश्रयविशेष स्वरादयः पहनो तेनी साथे मन्वय 25 नवाथी बन्ने पथ्ये विशेषाविशेष्यामा उत्पन्न यता अव्यय विशेषाने स्वरादयः विशेष्यप६ प्रमाणे लिंग-संन्यानो योग थाय. तथा स्वरादयो ऽव्ययाः प्रयो। ४२वानो भाव. १ मा प्रयोग प्रभा २०५ स्वी।।२।५ छ, माथी ओ भव्यवस्था नथी. વાક્યસંસ્કાર અને પદસંસ્કાર બન્ને પૈકી યથાવસર કોઇપણ પક્ષનો સ્વીકાર કરી ઇષ્ટપ્રયોગની સિદ્ધિ કરી શકાય છે. (4) eid - ___(i) स्वः सुखयति (ii) स्वा रोहावः (iii) स्वः संजानीते (iv) स्वः स्पृहयति स्वर् + सि स्वर् + अम् स्वर् + टा। * 'अव्ययस्य ३.२.७' → स्वर् सुखयति स्वर् रोहावः स्वर् संजानीते स्वर् स्पृहयति * 'र: पदान्ते० १.३.५३' → स्वः सुखयति। स्वः संजानीते। स्वः स्पृहयति। * रो रे लुग् १.३.४१' → स्वा रोहावः। स्वर् + डे (v) स्वरागच्छति (vi) स्वर्जलधे:(B) (vii) स्वर्वसति (viii) अन्तर्यामि स्वर् + ङसि स्वर् + ङस् स्वर् + ङि अन्तर् + अम् → स्वर् आगच्छति स्वर् जलधेः स्वर् वसति अन्तर् यामि = स्वरागच्छति। = स्वर्जलधेः। _= स्वर्वसति। । अन्तर्यामि। * 'अव्ययस्य ३.२.७' (ix) अन्तर्वसति - * अन्तर् + डि, * 'अव्ययस्य ३.२.७' → अन्तर् वसति = अन्तर्वसति। (A) वाक्यपर्यन्तं प्रकृति-प्रत्ययान् संस्थाप्य ततः संस्कारः वाक्यसंस्कारः। (B) त्वष्टुः सदाभ्यासगृहीतशिल्पविज्ञानसंपत्प्रसरस्य सीमा। अदृश्यतादर्शतलामलेषु च्छायेव या स्वर्जलधेर्जलेषु।। (शिशुपालवधे ३/३५) અર્થ - વિશ્વકર્માના સતત અભ્યાસથી મેળવાયેલી શિલ્પવિજ્ઞાનની સંપત્તિના પ્રકઈની સીમાપ દ્વારકાનગરી દર્પણ જેવા સ્વચ્છ મેધના જળને વિશે સ્વર્ગના પ્રતિબિંબ સમાન દેખાતી હતી.
SR No.023413
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Original Sutra AuthorHemchandracharya
AuthorSanyamprabhvijay, Prashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages484
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy