SearchBrowseAboutContactDonate
Page Preview
Page 782
Loading...
Download File
Download File
Page Text
________________ ध्याश्रयमहाकाव्ये दशम सर्गः। जेघीय्यमाणोरुयशा नृपः सा देध्मीय्यमानैकसतीव्रता च । जेघीत उच्चैः शिवयोः श्रियं स जाघ्रीत आभा स च विष्णुलक्ष्म्योः १. नृपः कर्णः सा च मयणल्ला च शिवयोर्हरगौर्योरुञ्चैरतिशयितां श्रियं शुभसंबन्धरूपां शोभा जेबीतः स्मात्यर्थं जिघ्रत: स्म । जगृहतुरित्यर्थः । तथा विष्णुलक्ष्म्योराभां च जाघ्रीतः स्म । कीदृग्नृपः । जेघ्रीय्यमाणं सुरभित्वादत्यर्थं लोकैराघ्रायमाणम् । संकीर्त्यमानमित्यर्थः । उरु महद्यशो यस्य सः । सा च कीदृशी । देध्मीप्यमानं निर्मलत्वालोकैरत्यर्थं संकीर्यमानमेकमसाधारणं सतीव्रतं यस्याः सा ।। जेनीय्यमीण । देध्मीय्यमान । इत्यत्र "घ्राध्मोर्यडि" [ ९७ ] इति-ईत् ॥ यहीति किम् । जाघ्रीतः । अत्र "एषामीयंजनेदः" [ ४.२.९८ ] इति-ईः ॥ अन्ये यक्लुप्यपीच्छन्ति । जेधीतः ॥ सर्गेमिनुपजातिच्छन्दः ॥ १५ प्रीयामा'. बी पीयमा. २ई देशीय'. ३ ए आमा स. ४ सी 'भो सि च. डी मां स च. ईसा मो. २५ योर'. ३ बी शयता. ४ए यिनं दिई 'यिता वि. ५ ए नेत्रीःत मा. ६ ए कीर्यमा'. ७ ए सः । स च. ८६ देशीय्य. १ए लोकेर'. १० ए वी 'माणा । दे'. ११ सी डी 'मी. यमा'. १२ एम् । नोनी. १३ ए मीन्य. १४५ अडे य.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy