________________
७५२ व्याश्रयमहाकाव्ये
[कर्णराजः] भूतैः । अमीयमानैरसंख्यैरविपीयमाणैः प्रचण्डवातादिनाविनाश्यमानैनिधीयमाननिक्षिप्यमाणैः ॥
अवात्सीत् । इत्यत्र “सस्तः सि" [ ९२ ] इति सस्य तः ॥ दिदीये । दिदीयान । इत्यत्र "दीय" [ ९३ ] इत्यादिना दीय् ॥ पपुः । आह्वत् ॥ इद । तस्थिथ ॥ एत् । व्यतिले ॥ ऍस् । अदुः । इत्यत्र "इडे" [ ९४ ] इत्यादिनातो लुक् ॥ ग्लेयात् ग्लायात् । अत्र “संयोगा' [ ९५ ] इत्यादिना वा-एत् ॥
गैयासम् । निप्पेयाः । स्थेयासम् । अवसेयासम् । दासंज्ञ । देयाः । धेयाः॥ मेयासम् । विहेयाः । अत्र “गापा' [ ९६ ] इत्यादिना-ऐत् ॥
गै गौड़ा । जेगीयमानम् । गीतैः ॥ पा। पेपीयमानौ । आपीत ॥ स्था। भास्वीयमानः । तेष्ठीयेते ॥ सो । अविषीयमाणः । असेपीयमाणाः ॥ दासंज्ञ । दीयमान/न् । देदीयन्ते । निधीयमानः । देधीयमानौ ॥ मा इति मामाङ् डां प्रयाणां प्रैहणमें । मा माढा । अमीयमानैः । अमेमीय्यमानाने ॥ मेङ । अमी. यमानान् । हाक् । जेहीयन्ते । अहीनैः । अत्र "ईय॑जनेयपि" [१७] इति-ईः॥ मातेनेच्छन्त्यन्ये । मामायन्ते । अयपीति किम् । आदाय ॥ उपजातिश्छन्दः॥ ॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेमचन्द्रा.
भिधानशब्दानुशासनद्याश्रयवृत्तौ नवमः सर्गः ॥
१ई 'माणैनि'. २ सी डी गैः ॥ आवा'. ३ ई त्र देयीत्या . ४ ए दीया ॥ प.५९ स्विथा ॥ ए. ६ ए पुरु । म. ७ ए ई डेत्या'. ८ सी गेयाः । स्से. १ए यासाम, १.ए संशः । दें. ११ ए हेया । अ. १२ ए त् । गौगाड़ी। बंगी. डी । गैगा. १३ ई गाङ । जे. १४ ए मानाम्. १५ ए पीता ॥
सा. १६ ए 'ते ॥ सौ । अ. १७ ए' संज्ञा । दी. १८ ईन् । दिदी. १९ एई 'मानौ । ३. २० एई मानैः ॥ मा. २१ ए हणाम् । मोमोडा । २२ सी 'म् । माग.२३ सी डीन् । हा. २४ ए बी ईन्य. २५ बी सी डीई विच्छन्दः,