SearchBrowseAboutContactDonate
Page Preview
Page 772
Loading...
Download File
Download File
Page Text
________________ [ है ०४.३.७७.] नवमः सर्गः । ७४३ वपि नालिक्षतामत एव स्वजन एतद्वन्धुवर्गः सुखेदरिद्री दरिद्रोभूत्सुखरहितो भूदित्यर्थः । तथा सखीजनः सुखेदरिद्रासीत् ॥ उपारुद्ध | मा विरुद्धा: । अकृत । मा कृथाः । अत्र “धुड्" [ ७० ] इत्या < दिना सिचो लुक् ॥ अनिट इति किम् । अभाषिष्ट । अभाषिष्ठा: ॥ अन्वग्रहीः । इत्यत्र “इट ईति" [ ७१ ] इति सिचो लुक् ॥ चकाधि चकाद्धि । इत्यत्र “सो धि वा " [ ७२ ] इति सस्य वा लुक् ॥ असि ॥ हस्त्वेति । द्योतयामाहे । अत्र "अस्तेः सि हस्वेति” [ ७३ ] ईति सस्य लुगेकारे तु हः ॥ परोक्षाया एकारे नेच्छन्त्यन्ये । द्योतयामासे ॥ अदुग्ध अधुक्षतं । अंदिग्ध समधिक्षत । अलीढं अलिक्षित । न्यगूढ अघुक्षत | इत्यत्र " दुहदिह " [ ७४ ] इत्यादिना सको लुग्वा ॥ 73 अलिक्षाताम् । अत्र "स्वरेतः" [ ७५ ] इति सकोस्य लुक् ॥ अदरिद्रीत् अदरिद्रासीत् । इत्यत्र " दरिद्रोद्यतम्यां वा" [ ७६ ] इत्यन्तस्य लुग्वा ॥ दरिद्रां चक्रुपामन्तर्दरिद्रामीति कोप्यदात् । कर्णरूपं लिखित्वास्या अदरिद्रायकोन्यदा ।। १५७ ॥ १६. १५७. कोपि चित्रकरोन्यदा कर्णरूपं लिखित्वास्याः कन्याया अदात् । कीदृक्सन् । दरिद्रांचॠषामन्तर्दरिद्राणां मध्ये दरिद्राम्यहं दरिद्रोस्मीति हेतोरदरिद्रायको दरिद्विष्यन्नीश्वरीभवितुमित्यर्थः ॥ 919 १ ए 'चक्षुषा' सी 'चक्षपा. २ डी 'रिद्रोमी'. १ एक्षातां त २ सी द्रीभू. ३ ए °त्यथाः । त° सी ग्रीदित्य'. ६ ए °ति तस्य. ७ डी 'तम् । अ 'ढम् अ°. १० सी डी क्षत् । न्य ११ ए अधुक्ष. °रे इ ं. १४ ए लुग्व ॥ १५ ए 'चक्षुष्वा . १६ ए ४ एपिष्टं । अ५ए अली ९ सी ८ १२ ए दुहिदुद्द. १३ बी ई लिद्रा १७ ए 'मी हे.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy