SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ [हे.. ४.३.५४.] नवमः सर्गः। ७३१ अागारि । जजागार । इत्यत्र 'जागुजिणवि" [ ५२ ] इति वृद्धिः ॥ दाय । शतं दायी। अदायि । इत्यत्र "आत गे: कृन्त्री" [ ५३ ] इत्यन् ।। किं जातिप्रजना जन्ययोग्या व(व?)च्या (व?)धोद्यतः । इतीभान्वीक्षितुं राजा छन्नोगासह वेत्रिणा ॥ १३१ ।। १३१. इभान्वीक्षितुं वेत्रिणा सह राजा कर्णश्छन्नो वेपपरावर्तादिना गुमः सन्नगात् । कस्मादित्याह । किममी इभा जाती भद्रजाती प्रजनो जन्म येषां ते जातिप्रजनाः किं जात्यास्तथा कि जन्ययोग्याः संग्रामाहस्तिथा किं व(व?)धोद्यतेबन्धनोद्यतै गजभिव(?)ध्या आलानयितुं योग्याः किं मुलक्षणा इत्यर्थः । इति हेतोः ।। यत्राजनि तदावासो गजव्यूहः स चावधि । तत्रारामविशद्राना शमदोशमकात्मनाम् ॥ १३२ ॥ १३२. स्पष्टः । किं तु अवधि बद्धः । अशमकात्मनां वलाचवलेपेनाशाम्यतां द्विषां शमदो दर्पङ्गेनोपशमकः ॥ न जात्वर्शमि ययश्चाजी क्रीडाकाम्यरोमि च । जयश्रीकामुकोपश्यतान् गजान्सोविरामकः ॥ १३३ ॥ 12 १३३. मदोत्कटत्वाद्यैर्गजैर्जातु कदाचिदपि नाशमि सदा कुपित १ ए वन्धोद्यते । इतीभीन्वी. २ए गा सह. ३ बी चावधि. ४ ए शम य. ५ ए रापि च. ६ ए तानाजानवि. ७ ई 'रामिकः. १ ए जागरि. २ ए दायः । श. ३ सी योय. ४ ए. कृना. वित्येत् . ५ एक्षित्री वे'. ६ ए च्छन्नो. ७ बी हाथा. ८बी तेवन्ध ९ ए भिवृद्धा आ. १० ए तो ॥. ११ सी वलोपे. १२ ए दोदाभिने. ई दो दोभङ्गे . १३ डी भङ्गोप'. १४ ए जैजातु.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy