SearchBrowseAboutContactDonate
Page Preview
Page 750
Loading...
Download File
Download File
Page Text
________________ [है० ४.३.४९.] नवमः सर्गः। ७२९ १२७. तत्तस्माद्धेनोस्मिाकं स्वामी जयकेशी ते त्वदर्थमिभान्याहिणोच्च । च: पूर्ववाक्यापेक्षया समुचये । यास्माद्धतास्त्वं सदाजागरीरुदाम्यभूतथा शनैक्षणीहिंमीस्तथा साम मधुरवाक्यमयेमीश्चावोचश्च । प्रियवाक्यैः सर्वमप्यसुग्वय इत्यर्थः । तथा नाहयीर्विपद्यपि नाक्लमीन व्यपद इत्यर्थः । तथा नाकंग्वी: संपद्यपि नाहसी - हृप्य इत्यर्थः । त्वं महागजो महापुरुपश्चेति तात्पर्यार्थः ।। श्रान्तांस्तानमवीन्नागान्भाजयन्द्रन्परिच्छदः । अभाजि तु मया देवोनायि चात्मा पवित्रताम् ।। १२८॥ १२८. परिच्छदो मम परिवारः श्रान्तान्वहुमार्गातिक्रमेण खिनांस्ताञ्जयकशिप्रेषितान्नागान् गजानमवीवृक्षेष्ववनात् । कीदृक्सैन् । दून्वृक्षान्भाजयनागैः सेवयन् । मया तु मया पुनर्देवः कर्णोभाजि सेवितो देवसेवयात्मा पवित्रतामनायि नीतश्च । देवसेवया ह्यात्मा पवित्रः स्यात् ॥ तं न नापीपटद्राजापपटत्कि तु तुष्टिमान् । मा नागा जहलन्मा चकलन् गेच्छेति चादिशत् ॥१२९॥ १२९. राजा कर्णस्तुष्टिमांस्तुष्टः संस्तं जयकेशिनरं न नापीपट्टन १ ए यन्दून्य. २ सी जि त म. ३ ए नाय चा. ४ सी डी गा हजल'. ५ डी गच्छति. १ बी सी डी क्यार्थापे०. २ ए तोस्त्व सौ. ३ ए नक्षीणर'. ४ डी स्यमीः प्रावो'. ५ ए °वोचः प्रि. ६ ईर्थः । स्तथा. ७ ए कपीः सं. ८ई 'पि माह'. ९ एनाध्य. १० ए °र्थः । स्व म. ११ ए क्सन्नृक्षा. १२ डी या पु. १३ ए कौँमा . १४ ईर्णतुष्टि'. १५ ए स्तुटिमांस्तुष्टः सं. १६ ए °टनं न.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy