SearchBrowseAboutContactDonate
Page Preview
Page 749
Loading...
Download File
Download File
Page Text
________________ .७२० द्याश्रयमहाकाव्ये [ कर्णराजः] कतिस्वा अर्तित्वा। तृपित्वा तर्पित्वा । मंपिवा अमपित्वा । कृशित्वा अकर्शिवा । वचित्वा वञ्चित्वा । लुचित्वा लुञ्चित्वा । ग्रथित्वा ग्रन्थित्वा । गुफित्वा गुम्फित्वा । इत्यत्र "ऋतर्ष" [२४] इत्यादिना क्त्वा किवा । मुदित्वा मोदित्वा । मुमुदिषोः मुमोदिप्वा । लिखिरखा लेखित्वा । आलिलिखिषत् व्यलिलेखिपत् । इत्यत्र "वों" [२५] इत्यादिना क्वासनी वा किद्वत् ॥ अय्व इति किम् । देवित्वा । दिदेविपुम् ॥ त्वयास्या द्युतितं चित्ते द्योतितं च मनोभुवा । सद्यः प्रद्युतिता भावाः प्रयोतितसखीजनाः ॥ ११० ॥ ११०. अस्याः कन्यायाश्चित्ते त्वया युतितं विलसितं मनोभुवा चास्याश्चित्ते द्योतितम् । सद्यो मनोभूद्योतनानन्तरमेव भावाः स्तम्भस्वेदादयः प्रद्युतिता उल्लसितुमारब्धाः । किंभूताः । प्रद्योतितो होत्कर्षाद्विलसितुमारब्धः सखीजनो येषु ते ।। यया न रुदितं पाल्ये क्रीडयापि न रोदितम् । सा स्मरार्ता मरुदिता प्ररोदितसखीजना ॥ १११ ॥ १११. स्पष्टः प्राय: । किंतु क्रीडयो प्रीतिकौतुकेनापि । प्ररुदिता रोदितुमारब्धा ।। पुतितम् योतितम् । प्रद्युतिताः प्रद्योर्तित । रुदितम् रोदितम् । प्ररुदिता प्ररोदित । हस्यत्र "उति' [ २६ ] इत्यादिनों को वा किद्वत् ॥ १ सी डी यथा न. १डी मृर्षित्वा. २ ए मुमोदि. ३ सी डी लेपित्वा. ४ ए लिष'. ५ए सनो वा. ६ ए अब ई. ७ ए ततान. ८डी भिखेदा. ई 'मदा. ९ए वर्षात्क. १० ए रम्ध स. ११बी जना ये . १२ ए सी माय । किं. १३ ए यापीति'. १४ ए तितः । रु. १५ बी सी डी तिता । रु.' एत। . १६ बी सी डी 'दि तं प्र. १७ सी ना तो वा.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy