SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ ६६६ ब्याश्रयमहाकाव्ये [ भीमराजः] पर्यस्खादि च नो तेनाप्यनपस्खदयन्पथि । किं तु प्रस्खादयन्नेव पर्यस्खदि महौजसा ॥३॥ ३. तेनापि न केवलं तैरस्य वहतो बले नापास्वदि किं तु न्याय. निष्ठत्वाद्भीमेनापि पध्यनपस्खदयन्नहिंसयनो च नैव पर्यस्खादि । शिष्टं स्पष्टम् ॥ परिस्खदयन् । पर्यस्खादि पर्यस्खदि । परिस्खादंपरिस्खादं परिस्खदंपरिस्खदम् । अनपस्खदयन् । अपास्वादि अपास्खदि । अपस्वादमपस्वादम् अपस्वदमपस्खदम् । अत्र "पर्यपात्स्वदः" [२७] इति णौ इस्वो प्रिणम्परे तुणौ वा दीर्घः ॥ स्वदेर्घटादिपाठेन सिद्धे नियमार्थ वचनमन्योपसर्गपूर्वस्य मा मू। प्रस्खादयन् ॥ न्यशामि शमयन्भिल्लान् शामंशामं शमंशमम् । भीमश्च चेदिना दोश्च न्यशाम्यशमि नो पुनः ॥४॥ ४. चेदिना चेदीशेन भीमश्च न्यशाम्यागच्छञ् श्रुतः । कीटम् । भिल्लान् म्लेच्छभेदान् शामंशामं शमंशममभीक्ष्णमुपशमय्योपशमय्ये शर्मयनिराकुर्वन्नित्यर्थः । ततो दोश्च भुजा च न्यशामि बलावलेपास्वभुजसंमुखं विलोकितमित्यर्थः । नो पुनश्चेदिना दोरशम्युपशमितं सावष्टम्भं कृतमित्यर्थः ।। शामयन् । न्यशामि अशमि । शामंशामम् शमशमम् । इत्यत्र "शमो. पर्नने" [२८] इति इखो मिणम्परे तु गौ वा दीर्घश्च ॥ अदर्शन इति किस् । दोन्शामि। १ डी 'नापन'. २ ए महेज'. १ सी डी नापस्व. २ एसयेनो. सी सत्रोत्रैव. ३ डी मो नै'. ४ई "दि । शेषं स्प. ५ ए स्खदि पारि'. ६ ए अपस्ख. ७ ए ' पस्खा . ‘ए मष्य श.९ई 'ग्य निरा... ए मयभि. ११६ पाश्चमु. १२ सी ः ॥ सम. १३ सी डीन् । निशा'. १४ ए दोन्यंशा'.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy