SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ द्याश्रयमहाकाव्ये नवमः सर्गः । fier'परिस्खादंपरिस्खादं परिस्वदंपरिस्खदम् । स परिस्खदयन्दृतान्भीमोथ प्रतिचेद्यगात् ॥१॥ १. अथ हम्मुकवशीकरणानन्तरं स प्रसिद्धो भीमः प्रतिचेदि चेदिदेशाभिमुखमगात् । कीदृक्सन् । दृप्रान्दर्पिष्ठानृपान्परिस्खादंपरिस्खादं स्खदि हिंसास्थैर्ययोः । रणे स्थिरैर्भाव्यमिति स्थिरीकृत्य स्थिरीकृत्य परिस्वदंपरिर्वेदं स्वसैन्यैर्घातयित्वा घातयित्वा परिस्खदयन् स्थिरीकुर्वन्यातयंश्च ॥ अपस्वादमपस्खादमपस्खदमपस्खदम् । यस्पास्खादि तै पास्खद्यस्य वहतो बले ॥२॥ २. तैश्चरटेश्वरैरस्य भीमस्य वहतो गच्छतो वले नापोस्खदि मृत्युभयान्न किमपि विनाशितम् । यैरपस्खादमपस्खादमपस्वदमपस्खदमभीक्ष्णं स्वभटैर्घातयित्वा घातयित्वापास्खादि घातः कारितो यैर्नृपादयोपि गच्छन्तः प्रच्छन्नधाटीपातादिनोपद्रुता इत्यर्थः ॥ १ वी सी बी अहम् । १. २५ °रिरकादं. ३ ई बलेः ॥. स्खद'. १ सी दिदे'. २ ए सास्तय'. ३ ए रणे स्थि'. ४ सी ५ वी पास्खादि. ६ बी सी डी क्ष्णं सुभ. ८४
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy