SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ ६६० व्याश्रयमहाकाव्ये [भीमराजः] शातयन्विघटयन्त्र्यथयन्वारोदसी ध्वनिरघाटि धनुर्ध्याम् । खेतयोरिपुगणोघटि घाटघाटमाशु विघटंविघटं च ॥ १२० ॥ १२०. ध्वनिः केकारस्तयोर्भीमहम्मुकयोधनामघाटि कृतः । कीदृग् । रोदसी शातयन्पातयन्निव विघटयन्वी द्विधा कुर्वन्निव वा । विपूर्वो घटिरिनन्तो विदारणेपि वर्तते । यथा काष्ठं विघटयति । व्यथयन्वा पीडयन्निव वा । एष्विवा अवसीयन्ते । अतितीव्रध्वानो ह्युच्चशैलशृङ्गादीनि भ्रंशयति पृथिव्यादीनि विदारयति नरादीश्च व्यथयतत्यितितीव्रत्वादेवमाशङ्कितः । तथा धनुभ्यां कर्तृभ्यामिपुगणः खेघटि निक्षेपेण योजितः । किं कृत्वा । आशु घाटघाटमात्मभ्यां सह संयोज्य संयोज्याशु विघटविघटं च निक्षेपकाल आत्मसकाशाद्वियोज्य वियोज्य च ॥ इषुभिरनयोाव्याथं व्यर्थव्यथमव्यथि प्रतिकगयिता कागंकागं कगंकगमाकगि । प्रतिजरैयिता जारंजारं जरंजरमाजरि कसयितजनः कासनासं कसंक्रसमनसि ॥१२१ ॥ १२१. अनयो(महम्मुकयोरिषुभिः कर्तृभिः प्रतिकगयिता प्रतीपं हन्ता प्रत्यर्थी व्याव्याथं व्यर्थव्यथमभीक्ष्णं दुःखयित्वा दुःखयित्वाव्यथि दुःखितः । तथेषुभिरेव प्रतिकगयिता कागंकागं कगंकगमभीक्ष्णं प्र«य प्रहत्याकगि प्रहृतः । तथेषुभिरेव प्रतिजरयिता प्रतीपं क्षयं १ए शान्तय. २ सी °थं व्य. ३ बी रयता. ४ बी ससा. १ डी न्वादेवा. २ बी डी टिरन'. ३ ए ति प्रथि'. ४ ई योज्या'. ५ सी च. ६ एणं दुख. ७ डी लाग्य'. ८ ई हत्या.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy