SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ [ है०.४.२.२२.] अष्टमः सर्गः । ६५९ क्षयं नीयत इत्यर्थः । अहं च त्वं च स्वयं युध्यांवहे इत्यभिप्राय इति। तथा सिन्धुपतिश्च हम्मुकोपि स्वयं प्रडुढौके । कीहक्सन् । इपुगणं प्रापयन् प्रियं कुर्वन्नत एव स्फावयन्वर्धयन् ।। रोपयत रोहयत । इत्यत्र "रुहः पः" [१४] इति वा पः ॥ विलीनयत । इत्यत्र “लियो नोन्तः" [१५] इत्यादिना वा नः। विलाययत । इति पक्षोदाहरणं ज्ञेयम् ॥ विलालयंत विलापयत । इत्यत्र "लो लः" [१६] इति वा लः ॥ अभिपालयिता । इत्यत्र "पातेः" [१७] इति लः ॥ धूर धूग्श धूग्ण वा । उद्धृनयन् ॥ प्रीश प्रींग्ण वा । प्रीणयन् । इत्यत्र "धूप्रीगोनः" [१८] इति नः ॥ यौजादिकयोर्नेच्छन्त्येके । अभिधावयत् । प्राययत् ॥ वाजयत् । इत्यत्र "वो वि" [१९] इत्यादिना जः ॥ पां पाने पैं वा। अपाययत् । अभिशायय । छायय । समवसाययत् । समभिवाययत् । व्याययत् । ह्वाययत् । इत्यत्र "पाशा'[२०] इत्यादिना यः ॥ अर्पयेत् । अरेपर्यत् । ब्लेपयत् । अहेपित । नोपयन् । क्षमाप्यते । प्रापयन् । इत्यत्र "अतिरी" [२१] इत्यादिना पुः ॥ स्फावयन् । इत्यत्र "स्फीयः स्फाद" [२२] इति स्फात् ॥ १ई ध्यामहे. २ ए बी सी ई यं दु. ३ सी रोह'. ४ बी 'लालययत. डीई लापयत. सी ला xxxxx णयन् । इत्यत्र धूग्नी ५ डी यत् वि. ६ एप । इ. ७ बी श् प्रीग्ण . ८ई यन् । प्रा', ९ई जः ॥ पं पा. १०. बी नपय. ११ सी त । ब्ले. १२ वी डी ई त् । ब्लेप. १३ ए स्फाय स्फा.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy