SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ ५८२ याश्रयमहाकाव्ये [ दुलमराजः ] तथा स्वां नगरीं पचनमग्लुचच । अथ तथा संभ्रमः कौतुकादिना चिता [तो ?]त्क्षेपात्त्वरणमादरो वा सह तेन ये वधूजनास्तेषां यानि लोचनानि तेषां पात्रतां विषयत्वमग्लुश्वीच प्राप च । महोत्सवेन पुर्या प्रविशन्पौरीभिः ससंभ्रमं ददृश इत्यर्थः ॥ २ लक्षित् । अशकत् ॥ घुतादि । अद्युतत् । अरुचत् ॥ पुष्यादि । अपुषत् । अनुरत अत्र "ऌदिदू" [ ६४ ] इत्यादिना - अ ॥ मरुधत् मरौत्सीत् । अश्वत् अश्वयीत् । अस्तभत् अस्तम्भीत् । अनुचत् अब्रोचीत् । अम्लुचत् अग्लोचीत् । अम्रुचत् अप्रोचीत् । अॅग्लुचत् अॅग्लोचीत् । अग्लुचत् बग्लुब्बीत् ं । अजरत् अजारीत । इत्यत्र "ऋदिच्छ्छि” [ ६५ ] इत्यादिना वा अरु | ग्लुचग्लुचोरेकतरोपादानेपि रूपत्रयं सिध्यति । अर्थमेदातु द्वयोरुपादानम् ॥ अन्ये त्वविधानसामर्थ्याद्रुचेर्नकोपं नेच्छन्ति । तेनाग्लुचत् ॥ वसन्ततिलका छन्दः ॥ ॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेमचन्द्राभिधानशब्दानुशासन व्याधयवृत्तौ सप्तमः सर्गः समाप्तः ॥ १ प सी डी ई चिक्षेपा ४ डी ब५ डी मग्लोची. < { 'guì'. २ वी 'विश्व'. ६ डी ग्लोची. ३ सी 'द । मत्र. 'Resten". •
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy