________________
[है. ३.४.६४] सप्तमः सर्गः।
५८१ मृत्युमहाभयेन प्रियादिचिन्तां मुक्त्वा स्वस्वप्राणानादाय सर्वोपि नृपादिजनो नष्ट इत्यर्थः ॥
योम्लोचीत्सोम्लुचद्भीरो ग्रोचीत्तस्य जीवितम् ।
तेजोवद्यशोग्लोचीचौलुक्यो नाम चाग्लुचत् ॥ १४१॥ १४१. यो भीरुर्भयेनाम्लोचीद्रणाद्गतः स भीरुरम्लुचद्गव एव यतस्तस्य भीरोश्चौलुक्यो जीवितं नामोचीनाहररिक तु चौलुक्यो भीरोस्तेजः प्रतापमैग्रुचद्यशश्चाग्लोचीदहरत् । नाम च लोकेरामनामत्वात्तस्याभिधामप्यग्लुचत् । यद्वी । गुँचू ग्लुचू गतावपीत्येके। ततश्चौ. लुक्यस्तेजोगुचत्प्राप्तो यशश्च सर्वदिग्गामिनी पराक्रमकृतां वा प्रसिद्धिं चाग्लोचीन्नाम चैकदिग्गामिनी पुण्यदानकृतां वा प्रसिद्धि पाग्लुचत् ॥
एवं द्विषोजरदसौ मुदमप्यजारीदग्लुञ्चदच्युततुलामिति चेष्टितेन ।
खामग्लुचच नगरीमय पात्रताम
ग्लुचीत्ससंभ्रमवधूजनलोचनानाम् ॥ १४२ ॥ १४२. असौ दुर्लभ एवमुक्तरीत्या द्विषोजरत् । मन्तवणिगर्यो । निःसत्वतापादनेन जीर्णीचके । तथा मुदमपि द्विषामजारीदपानषीदित्यर्थः । यद्वा । महापुरुषत्वान्मुदमपि विजयोत्यं हर्षमप्यजारीत्वस्मिन्नेवौजरयदुत्सेकं न चक्र इत्यर्थः । अतश्चेति चेष्टितेन हिपञ्जरणोत्सेकाकरणरूपेणाचरिवेनाच्युततुलां विष्णुसाम्यमग्लुचनाप।
१५ नाग्लोची . २ सी कि चौ. १५ मग्लुच ४ सीसी यथा. ५पदा ग्लुचू ग. ६सी पुच ग्रुच गडी पुच ग्लुच गई ग...बी 'मः ।. ८ ए जीणे '.. एसी के। वषा. १०बी नेपादि. ११ी दिसोलं. १२९ बोलर. ११५ वाचार'.