SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ [है. ३.२.१४८.] षष्ठः सर्गः। ५०९ मूहूर्तवेदितास्योक्ता । अत एव जयहेतुमुहूर्ते रणकरणेनाद्यास्मिन्दिने सहापराह्नं साकल्येन्ते वाव्ययीभावः। क्रियाविशेषणं सकलमपराई यावदपराहमन्ते कृत्वा वेत्यर्थः । द्विषतो लाटस्य समूलघातं मूलन पितृपितामहालात्यााद्यपुरुषोघेन सह सेकलं साकल्येव्ययीभावः । निहवे तथा सहानुगाय परिवारसहिताय ॥ स्वस्ति स्वदेशाय गवे हलाय वत्साय साधाय यथा सदैव । भद्रं सहायाय गवे हलाय वत्साय देशाय तथास्त्वमुष्मै ॥१०१॥ १०१. सशब्द आयो यस्य गव इत्यादिशब्दस्य तस्मै साद्याय गवे हलाय वत्साय च सगवे सहलाय सवत्सायेत्यर्थः । खदेशाय लाटेशद्विड्धेन यथा सदैव स्वस्ति क्षेमोस्तु तथा सहाद्याय गवे हलाय वत्साय सहगवे सहहलाय सहवत्साय चेत्यर्थः । अमुष्मै देशाय लाटदेशाय भद्रमस्तु । आशिषि पञ्चमी ॥ समूलघातम् । अत्र "अकाले" [१४६] इत्यादिना सः । अकाल इति किम् । सहापराहम् ॥ सकाष्ठम् । इत्यत्र "प्रन्धान्ते" [१४७] इति सः ॥ सहानुगाय भवते स्वस्ति भूयात् । इत्यत्र "नाशिषि" [१४८] इत्यादिना न सः ॥ अगोवत्सहल इति किम् । स्वस्ति स्वदेशाय सगवे सवत्साय सहलाय । भद्रमस्तु देशाय सहगवे सहवसाय सहहलाय ॥ १ सी डी राम्याय. १ ए सी डी व. २ सी मूले'. ३ एसी महमहात्वा डी महमहामा. त्या. ४ ए सी यापु. डी पादिपु. ५ ए सी डी सफलं. ६ ए सी भाषा य.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy