SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [ मूलराजः] चिरात्पुत्रस्येक्षणे ह्यतिस्नेहदर्शनपूर्व चुम्बनं स्यात् । कीदृकुमारः । सहौजसा य: स सौजा बलिष्ठोत एव सहौजसो बलिष्ठस्य दक्षिणतीरराजद्रो टेश्वरतरोः पातने सह पिशाचेन दुष्टव्यन्तरभेदेनास्ति या सा तथा या वात्या वातौघस्तत्तुल्यो लाटस्य समूलोन्मूलक इत्यर्थः ॥ मांस्पचन मांसपचन्यः । मांस्पाकम् मांसपाकाः । अत्र "मांसस्य''[१४] इत्यादिना वातो लुक् ॥ दक्षिणतारतः दक्षिणतीर । इत्यत्र “दिक्शब्दात्" [१४२] इत्यादिना वा तारः॥ सौजाः सहौजसः । भत्र “सहस्य" [१४३] इत्यादिना वा सः॥ सरसा। इत्यत्र "नाग्नि" २४४] इति सः ॥ भदृश्ये । सपिशाचवात्या ॥ अधिके । समासात् । इत्यत्रं "अदृश्याधिके" [१५] इति सः ॥ ऊचे च राजा द्विषतः समूलघातं निहत्रेय सहापराह्नम् । ज्योतिः सकाष्ठं भवतेववोद्रे भूयाचिरं स्वस्ति सहानुगाय ॥१०॥ १००. राजा मूलराज ऊचे चे । चञ्चुम्बनापेक्षया समुच्चये । यदूचे तदाह । भवते तुभ्यं चिरं स्वस्ति भद्रं भूयात् । किंभूतार्य सते। सकाष्ठं काष्ठाष्टादशनिमेषप्रमितकालभेदस्तद्बाचको प्रन्थोपि काष्ठा तया सह अव्ययीभावः । काष्ठाशास्त्रनन्ते कृत्वेत्यर्थः । ज्योतिर्योति:शाखमववो बिभ्रतेत्यन्तं ज्योतिर्विद इत्यर्थः । एतेन जयाद्यनुकूल १सी चिरस्व. १एसी तमे स. २ सी क्षिणं ती . ३ ए सी श्ये । अपि . ४ ए सी 4. ५सीडी चक्षु'. ६ए सीडी य तसे का. ७वी मितः का'.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy