SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ ४९० व्याश्रयमहाकाव्ये [ मूलराज: ] इल्लेख उत्कण्ठा तं जुषन्ते सेवन्ते ये ते । किमूचुरित्याह । हे द्विहृदयाम दुःखत्वाच्छत्रुहृदयेषु रोगतुल्य ते तव तुक्पुत्रो द्विषां हृदामो हृदयरोगतुल्यो नोस्मान्पदातीन्विना दिष्ट्या क्षेमेण जयी वर्तते । योपि हृदमः क्षयव्याधिः सोपि द्विषां द्वेषं कुर्वतां नृणां जयी द्वेषेण प्रवर्ध्यमानत्वादतिपरिभावुकः स्यादित्युक्तिलेशः ॥ पदाजयस्ते पदगैः पदोपहतक्षमैर्यात्रदमी न यामः । तावच्च दृष्टस्त्रसतामरीणां पत्काषिणां पद्धतिपद्यपांशुः ॥ ७५ ॥ E ७५. हे राजंस्ते तवामी अस्मल्लक्षणा: पदाजय: पत्तयैः पादाभ्यामुपहता क्षमा भूर्यैस्तैः पदगैः पत्तिभि: सह यावन्न यामस्तावञ्चारीणां पद्धतेर्मार्गस्य पद्यः पादोत्थो यः पांशुः स दृष्टः । कीदृशां सताम् । त्रसतां कुमाराद्विभ्यतामत एव पत्काषिणां पादावभीक्ष्णं मार्गेण सह कषतां नश्यतामित्यर्थः ॥ पेनाः शरैः पादुपहत्य भाजोयुः पद्धिमार्ता इव त्रिमवेषाः । पच्छः प्रगायन्तं ऋचोपपादशब्दाः सपच्छन्दरथान्विनैके ॥ ७६ ॥ ७६. एके भटाः सपच्छन्दरथान् गमनहेतुत्वात्पादा इव पादाश्वक्राणि तेषां शब्दश्चीत्कृतिः सह तेन ये ते ये रथास्तान्विना । सपच्छन्दत्वेन भयहेतुत्वाद्रथान्मुक्त्वेत्यर्थः । पद्राः पादचारिणोयुर्गताः । किंभूताः सन्तः । पद्धिमात इव पादयोर्हिममवश्यायः पद्धिमं तेन १० १ बी पना श° २ ए डी 'द्विमत' सी 'द्धिमता ६° ३ ए सी तप ४ ए सी शब्दा स १ बी कला २ ए सी रोमतु. ३ बी द्विषान् ह मोक्षव्या. ५ बी त्वादिति. ८ ए सी डी 'भीक्ष्णमा'. ११ ए सी श्याय १०. ६ ए सी 'स्ते तावा. ९ ए सी 'मुक्तेत्य .. ४ ए सी डी ७ ए सी यः पदा. १० डी 'द्धिमर्ता'.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy