SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ [४० ३.२.९३. ] षष्ठः सर्गः । हॉटेवराम जेतुमलं समर्थः । यतस्त्रिचत्वारिंशतो गजानामिवोर्बलं यस्य स तथा ॥ एवं विचिन्त्य यश्चक्रे तदाह । द्वाषष्टिमष्ठानवतिं त्रयचत्वारिंशतं साष्टनवत्यशीतिम् । ४८९ शतं द्विषष्ट्यमिषूक्षिपन्तं स तं सुतं वीक्षितुमत्वरिष्ट ॥ ७३ ॥ ७३. स्पष्टम् । किं तु । साष्टनवत्यशीतिमष्टनवतिसहितामशीतिम् । द्विषष्ट्यम्यं द्विषष्ट्यधिकं शतम् । स मूलराजः ॥ 3 द्वादश । त्रयोदश । अष्टादश । इत्यत्र “द्विभ्यष्टानां " [ ९२] इत्यादिना द्वा-त्रयस्-अष्टादेशाः ॥ प्राकृतादिति किम् । द्विशतम् ॥ अनशीति बहुव्रीहोंविति किम् । व्यशीत्या । द्वित्राः ॥ द्वार्षष्टिम् द्विषटि । श्रयत्वारिंशतम् त्रिचत्वारिंशत् । अष्टानवति [म् ] अष्टनवति । इत्यत्र “चत्वारिंशदादौ वा " [ ९३] इति वा द्वा-त्रयस्-अष्टाः ॥ ऊचुः प्रणम्येत्यथ हृह्यैहार्दहृल्लासहृल्लेखजुषो नृपास्ते । दिष्ट्या जयी द्विहृदयाम तुक्ते द्विषां हृदामो ने ऋते पदातीन् ॥७४॥ ७४. भथ राज्ञः सुतवीक्षात्वरानन्तरं वे नृपा राजानं प्रणम्येत्यूचुः । किंभूताः सन्तः । हृदयस्य प्रियं “ हृद्यपद्य” [ ७.१.११] इत्यादिना ये हृदये भवं “दिगादि" [६.३.१२४ ] इत्यादिना ये हृदयार्य हितं युगादित्वाद्ये [७.१.२०] वा हृद्यं यद्धादं हृदयस्य भावः कर्म वा “युवादेः” [ ७.१.५७ ] अण् । स्नेहस्तेन यो हल्लासो हृदयोत्साहस्तेने यो १ ए सी 'दाईह°. २ प सी न रुते. १ ए सी डी 'तश्चत्त्रा". २ ए सी बोर्गलं. ३ ए सी देशः ॥ प्र ४ बी दि कि.५ ए सी डी हादिति ६ बी षष्टि द्वि° ७ ए सी नं तरं ते नृपा राजानं. ८ डी व सहि ९ बी या १० ए सी डी न ह. ६२
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy