SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ ४७६ ब्धाश्रयमहाकाव्ये (मूलराजः] सा ज्यायसिप्राक्तरपुर्यभान्तीरूपैणनेत्राभिरभान्तिरूपा । नद्या नदन्तीतमया नदन्तितमप्रनाभिश्च नदत्तमाभूत् ॥५१॥ ५१. सा लाटेशसत्का ज्यायसिप्राक्तरपुरी ज्यायसितरपुर्यत्यन्तं प्रशस्या वृद्धा वा नगरी भृगुकच्छाख्या प्रशस्ता भान्ती भौन्तिरूपा न तथाभान्तिरूपाशोभमानाभूत् । काभिः कृत्वा । अभान्तीरूपो भयव्याकुलत्वेनाशोभमाना या एणनेत्रास्ताभिः । तथा नदत्तमाव्यक्तशब्दमय्यभून् । काभिः कृत्वा । नदन्तीतमया भयत्रस्तलोकप्रवेशेनाव्यक्तं शब्दायमानया नद्यातिसमीपस्थया नर्मदाख्यनद्या नदन्तितमप्रजाभिश्वात्य॑न्तं कोलाहलं कुर्वाणलोंकैश्च ।। भाद्रूपताभूत्पुरि यान्तिकल्पा यात्कल्पलक्षम्यां स्फुरतीब्रुवायाम् । स्फुरहुवाभूजनता मयान्तीकल्पस्फुरन्तिब्रुवजीवया च ॥ ५२ ॥ ५२. पुरि भाद्रूपता । प्रशस्यशोभेत्यर्थः । यान्तिकल्पा नश्यत्प्रायाभूत् । कीदृश्यां सत्याम् । यात्कल्पलक्ष्म्यां वास्तव्यजननाशानश्यत्प्रा. यसमृद्धावत एव स्फुरती विलसन्ती या बुवा कुत्सिता तस्याम् । निन्दितशोभायामित्यर्थः । तथा जनता जनौघश्च स्फुरद्बुवा निन्दितस्फुरणाभूत् । कया कृत्वा । प्रयान्तीकल्पा भयेन नश्यन्तीप्रायात एव स्फुरन्ती ब्रुवा कुत्सितं निश्वसन्ती या जीवा प्राणा । जीवः प्राणेषु केदार इति वचनानिलिङ्गः । तया ।। १ बीरूपेण'. १ ए सी न्तं अश. २ ए सी सी रू. ३ बी तिरू. ४ ए सी डी पा य. ५ ए सी त्वेन शो'. ६ ए सी मज्यमू. ७बी दामा. ८ सी 'त्यन्तको . ९ए सी रि साद्रू. १० ए सी निश्विस'.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy