SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ [है० ३.२.६१.] षष्ठः सर्गः। ४७५ सर्वबालाः । यथा । तथा । तत्र । इत्यत्र "सर्वादयोस्यादौ" [६] इति पुं. पत् ॥ अस्यादाविति किम् । सर्वासु ॥ प्रियं मृगक्षीरमभून ते प्राक्पेयं मृगीक्षीरमतः परेण । पचत्तरेत्थं मृगशावमुक्त्वा नष्टा मृगीशावविलोचनाभिः॥४९॥ ४९. पचत्तरा प्रकृष्टा पाचिका राजादिसूपकारी मृगीशावविलो. चनाभिर्मूगीबालवयचटुलविशालाक्षीभिः खीभिः सह नष्टा । किं कृत्वा । मृगशावं हेरिणीपोतमुक्त्वा । कथमित्याह ।हे मृगशाव मृगीपोतेक प्राक्पूर्व ते सव सुस्वादुदुग्धाद्यास्वादनेन मृगक्षीरं हरिणीदुग्धं निराखादत्वेन प्रियं ना दतः परेणातोनन्तरं मृगीक्षीरं हरिणीदुग्धं पेयमित्थम् । राजादिसूपकार्यों हि मांसपाकस्यातिसुखादुतार्थ मृगशावादीन् दुग्धादिभव्याहारैः पोषयन्ति । लाव्यः पचन्तीतरया पचन्तितरा इवोष्णांशुरुचाभितप्ताः । ज्यायस्तरोरोजवटीं कटी ज्यायसीतरां त्रासजुषो निनिन्दुः॥५०॥ ५०. लाट्यो लाटदेशस्त्रियो ज्यायस्तरोरोजतटीमुपचितवरखनामोगं ज्यायसीतरां कटी च गतिविघ्नत्वानिनिन्दुः । कीदृश्यः सेत्यः । पचन्तितरा इव । यथा प्रकृष्टपाचिकाः सदामिसांनिध्यादभितप्ताः स्युरेवं पंचन्तीतरयाविशयेन संतापिकयोष्णांशुरुचाभितप्ताः । तथा त्रासजुषोरिचक्रागमनन मीता ॥ १५ सी चन्तरा. २५ सी शुरचातित'. १५सी स्त्रीमि स. २एसी हरणी'. ३ ए सी डी पोतं मु. ४५ सी ततक.५ सी प्रियमाभूतः । १.६ एभूतः। प डी भूत् । १.७५ सी "रेणतो. ८वी शाः स. ९५ सी सत्य प. १० ए सी मिसाध्या'. ११ ए सी पचीत'. १२ सी मने मीनाब. १३ प ने भी.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy