SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ [है. ३.१.१६१.] पचमः सर्गः। ४४१ फलमाह। प्राप्ते वसन्तसमये सुरसत्तमानामान्दोलनं नरवरा ननु कुर्वते थे । ते प्रामुवन्ति भुवि जन्मवरोः फलानि दुःखार्णवोत्कुलशतान्यपि तारयन्ति ॥ अस्मिंश्च पर्वणि सोमनाथस्य चतुर्वणमहाविस्तरेण दोलामहोत्सवः क्रियते ॥ फाल्गुनचैत्रयोः । मामणक्षपिदैः । विनायकस्कन्द । इत्यत्र "मास. व" [१०] इत्यादिना मासाचनुपूर्व पूर्व निपवेत् ॥ स प्रादुरदद्मविभ्रममिमत्वम्भमतः कृचिकारोहिण्यात्मजसंनिमः शितिपतिः स्तुत्वेति देवं ततः। उत्को ग्रीष्णवसन्तयोरतिमघाश्लेषे विधौ द्वादशा भीः पशषवासरैर्निजपुरं नागाष्टशत्या ययौ ॥ १४२ ॥ १४२. ततः सवनानन्तरं स क्षितिपतिर्मूलराजो द्वादशार्क श्रीविजयादतिप्रतापी सांगाष्टशत्या हस्तिनां शताष्टकेन सह पञ्चषवा. सरैः पञ्चमिः षनिर्वा दिनः । शीघ्रमित्यर्थः । खपुरं ययौ । यतो प्रीमवसन्तयोरुपचाराद्वसन्तर्तुप्रीष्मर्तुसहचरितासु पुष्पोच्चयजलक्रीडादिक्रियासु विषय उत्क उत्कण्ठितः । किं कृत्वा ययौ । देवं शंभुमित्युक्तरीत्या स्तुत्वा। कीटक्सन् । कृत्तिकारोहिण्यात्मजो स्कन्दबुधौ तयोः संनिमः शंभुविषयान्तरमकिपाण्डित्याभ्यां तुल्यः । किंभूतं देवम् । इभत्वग्भस्मतो गजचर्माच्छादनमस्मानरागाभ्यां सकाशालाबूटरभ्रविभ्रम १९सी अम. १ एसीरीननु.२ एसी वाकुड'. ३ बी जमा. ४ एसी है। वि. ५टी वि.६खी बाट..सी हिनात्म.बीबमम.९सी वो जवर.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy