SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ ४४० व्याश्रयमहाकाव्ये ते काष्ठखङ्गैः संस्पृश्य गीतैर्हास्यकरैः शिशून् । रक्षन्ति तेषां दातव्यं गुडं पक्वान्नमेव च ॥ २ ॥ एवं दण्डस्य स दोषः प्रशमं त्रजेत् । बालानां रक्षणं कार्यं तस्मात्तस्मिन्निशागमे ॥ ३ ॥ १ अस्मिंश्च पर्वणि सोमनाथस्यापि लोकाचार इति कृत्वा ग्रीष्मोतारणं विशेषपूजा च चतुर्वर्णलोकैः क्रियते ॥ दोलापर्व च चैत्रशुक्लचतुर्दश्युच्यते । यतोत्र शंभुगौरीसहितो महो - त्सवेन दोलामारुरोह । यदुक्तं भविष्योत्तरे | गौरी शंकरमाह । कौतुकं मे समुत्पन्नं पन्नगाभरण प्रभो । अन्दोलकं मम कृते कारयस्व स्वलंकृतम् ॥ १ ॥ त्वया सहान्दोलयेयं यथा चैत्रे त्रिलोचन । गौरीवचनं चारु श्रुत्वा गोवृषभध्वजः ॥ २ ॥ सँ दोलं कारयामास आहूय सुरवर्धकिम् । स्तम्भद्वयं रोपयित्वा इष्टापूर्तमयं दृढम् ॥ ३ ॥ [ मूलराज: ] सत्यं चैवोपरितनं श्रेष्ठं काष्ठमकल्पयत् । वासुकिं दण्डिकास्थाने बद्धा ध्वान्तायसप्रभम् ॥ ४॥ तर्फणासंचयं पीठं कृतवान्मणिमण्डितम् । तत्रारूढस्तु भगवान्सोमः सोमविभूषणः ॥ ५ ॥ १९ नन्दिरं दोलयामास पार्श्वस्यैः पार्षदैः सह । इति ॥ ४ ए सी ७ सी सा १ एसी 'रैः रिशू २ बी सी ढौढित. ३ ए सी दोषप्र लोकांचा. ५ सी चतु ६ ए सी र्दच्य°. डी 'दश्यामुच्य लोलं. डोस दोलां का. ८ सी फणं सं. ९ ए पीढं कृ. १० ए सी षण ॥. ११ प सी डी मन्दि
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy