SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्य श्रद्धातपोभ्यां संपन्ना अर्चित्वा विल्वगुग्गुलैः । शङ्खदुन्दुभिवीणाभिर्धन्यास्त्त्रां पर्युपासते ।। १३९ ॥ १३९. सुगमः । किं तु । श्रद्धातपोभ्यां संपन्ना इत्यनेन बिल्वगुग्गुलैरित्यनेन च शिवरात्रिपर्व ज्ञापितम् । तत्रैव हि विशेषतो बिल्वपत्रैर्गुग्गुलैश्च शंभो: श्रद्धोपवासतप: संपन्नैर्जनैरर्चा क्रियते ॥ वीणादुन्दुभिशङ्कास्ते प्रिया इति पुरस्तव । गृह्णन्ति नारदप्रख्यास्ते वीणाशङ्खदुन्दुभीन् || १४० ॥ १४०. सुगमः । नवरम् । ते गन्धर्वविद्या कौशल्यादिना प्रसिद्धा नारदप्रख्या नारदो देवब्रह्मा तन्मुख्यास्तत्सदृशा वा गन्धर्वविद्याधराद्याः ॥ प्रियमृषावादस्य विश्वप्रिय । इत्यत्र “प्रिय:" [१५७ ] इति वा प्रियः प्रापतेव ॥ ४३८ Y कडारजैमिनि: जैमिनिकडारस्य । वृद्धमनु मनुवृद्ध । इत्यत्र “कडार" [१५८] इत्यादिना कडारादेर्वा प्रानिपातः ॥ धर्मार्थाभ्याम् अर्थधर्म । आद्यन्तौ अन्तादी । इत्यत्र " धर्मार्थ" [ १५९ ] इत्यादिनाप्राप्तपूर्वनिपातं वा पूर्व निपतेत् ॥ लध्वक्षर । तिलमाच ॥ असखीदुत् । अग्नीषोमौ वायुतोय ॥ स्वरायत् । अस्त्रशस्त्रैः ः ॥ अल्पस्वर | बिल्वगुग्गुलैः ॥ अर्च्य । स्कन्दश्रीद । इत्यत्र "लध्वक्षर'' [१६०] इत्यादिना लघ्वक्षरादि प्राभिपतेत् ॥ स्पर्धे परमेव । श्रद्धातपोभ्याम् ॥ १ एसी शास्त्रां. १ ए सी 'लै इत्य'. "मिनिजै. ५ ए सी [ मूलराज: ] २ बी स्वपात्र'. ३ ए सी 'गुग्गु मर्थ । आ. ४ ए सी
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy