SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ ४३० व्याश्रयमहाकाव्ये [ मूलराजः] इत्यत्र “नदीदेश" [१४२] इत्यादिना द्वन्द्व एकार्थः ॥ स्वैरित्येव । शौर्यकेतवते ॥ पुरग्रामसभेदेपोच्छत्यन्यः । शौर्यकेतवतस्य ॥ पूर्देशसंभेदेपीत्यपरे । वाराणसीकुरुक्षेत्रम् ॥ देशग्रहणेन चैह जनपदानां ग्रहणं पृथग्नदीपूर्ग्रहणात् । तेनेह न स्यात् । गौरीकैलासी ॥ तक्षायस्कारम् । हत्यत्र “पान्यशूद्र" [१४३] इति द्वन्द्व एकार्थः ॥ आनीयेषून् गवाश्वेनोष्ट्रखरेणार्पयन्भटाः । सध्रीची दधिपयसोः कीर्तिमाकाङ्कतोस्तयोः ॥ १२४ ॥ १२४. तयोर्मूलराजलक्षयोर्गवाश्वेनोष्ट्रखरेण च कृत्वपूनानीय भटा आर्पयन् । एतेन बाणक्षेपस्यातिबाहुल्यमुक्तम् । कीदृशोः सतोः । दधिपयसोर्दधिदुग्धयोः सध्रीधी निर्मलां जयोत्यां कीर्तिमाकाहुतोः ।। षद्भिर्गोमहिषैर्वाचं सदृग्दृग्मधुसर्पिषोः । तुल्योमुपदशैर्नागाधैर्लक्षः कुन्तमुद्दधे ॥ १२५ ॥ १२५. षड्भिर्गोमहिपर्वाह्यं वोढुं शक्यं महाभारमित्यर्थः । लक्षः कुन्तमुद्दधे मूलराजे क्षेपार्थमुत्पाटितवान् । कीदृक् । मधुसर्पिषोः सहरहकोपारक्तत्वात्तुल्याक्षः । तथोपगताः समीपगता दर्श दशत्वं येषां तैर्नवभिरेकादशभिर्वा नागाश्वैर्हस्तिहयैस्तुल्यो समानबलः ॥ १बी वैर्वाय. १बी रे। बाणारसी. २५ सी चेय ज'. ३ ए सी डी 'पात्रशू. ४बी लल'. ५ सी जक्ष. ६ बी बाह्यं. ७ बी 'धेमूल. ८ ए सी 'शभि द. ९प सी डी त्वं . १० ए बी सी डी ल्योग स.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy