SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ [१० ३.१.१४२.] पञ्चमः सर्गः । ४२९ र्नाथौ शरा एव संततोच्छलितत्वादूर्मयः कल्लोलास्तेपां या मालाः श्रेणयस्ताभिः कृत्वा गङ्गाशोणं प्रचक्रतुः जाह्नवीनदमिव प्रचक्रतुः । नुरुपमायाम् । यथा द्वारकाकुण्डिनस्य नाथौ । द्वारकापुरीनाथो विष्णुः । कुण्डिनपुरनाथश्च विष्णुश्यालो रुक्मी । रुक्मिण्यपहारकाले महायुद्धविधानौच्छरोर्मिमालाभिर्गङ्गाशोणं प्रचक्रतुः ॥ वाराणसीकुरुक्षेत्रं प्राप्याजिं तावहृप्यताम् । शौर्य केतवतस्येशौ शोर्य केतवते इव ।। १२२ ।। ७ १२२. स्पष्टः । किं र्तुं । वाराणसी च पूः । कुरुक्षेत्रं च देशः । द्वयमपि लोके महातीर्थत्वेन प्रसिद्धम् । इवोत्र ज्ञेयः । स्वर्गहेतुत्वेनं वाराणसीकुरुक्षेत्रतीर्थतुमित्यर्थः । शौर्यं पुरम् | केतवता च ग्रामः ॥ दार्त्स्न्येन गौरीलांसौ तदा तावनुचक्रतुः । अस्त्रैरस्त्राणि तक्षन्तौ तक्षायस्कारमक्षतौ ।। १२३॥ १२३. तदा दान बलिष्ठत्वेन स्थैर्येण वा गौरी कैलासौ गिरिभेदाविव तौ मूलराजलक्षौ तक्षायस्कारं काष्ठत डोहकारमनुचक्रतुः । यतोखैरखाणि क्षन्तौ छिन्दन्तौ । तथाक्षतौ स्वयं प्रहाररहितौ । वक्षायस्कारमपि हि स्वयमक्षतं सदस्त्रैर्वासीघनादिभिरत्राणि चापखङ्गादीनि तक्षति || नदी । गङ्गाशोणम् ॥ देश | गूर्जरत्राकच्छस्य ॥ पुर । द्वोरकाकुण्डिनस्य । १ बी बाणारसी.. १ बी माला थे. २ ए सी डी 'लासो त . २ बी जा. रसी. • ए सी रत्राणि डी पुर । द्वा. ५ बी 'न वाणारसी. ४ बी तु । बाणा७ ए सी डी शौर्यपु. सी तौ.स्व. ११ बी सी १२ बी द्वारिका १३ ए सी डी कुण्ड, ६ ए सी 'ल्यानित्य . ९ ए सी तक्षिन्तौ ३ वो नाच्छिरो..
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy