SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ १६ [ मूलराजः ] 1 १६. अत्र पुरे प्राकांरायिताः प्रकर्षेण लकारवदाचरितवत्यः । कुटिला इत्यर्थः । वेण्यः कबयों यासां ता एवं प्रलकोरायितभ्रुवो मृगीदृशो दन्तज्योत्स्नया दन्तकान्त्या कृत्वा खे व्योम्नि प्रकारयन्ति प्रकर्षेण ऌकारान् कुर्वन्ति दन्तानामतिनैर्मल्यान्मृगीदृशां दन्तकान्तय ल काराकाग व्योम्नि स्फुरन्तीत्यर्थः । दन्तकान्तिज्योत्स्नयोर्नैर्मल्यादिगुणैः सादृश्याद्दन्तकान्तिज्र्ज्योत्स्नात्वेन व्यपदिश्यते । अतो ज्योत्स्नाशब्दस्य चन्द्रिकाबाचकस्याप्यत्र प्रयोगो न दुष्यति । प्राकारायिते प्रकारयन्ति । इत्यत्र "लुत्याल्या " [११] इति वाल ॥ अत्रापि पक्षे ह्रस्वत्वमित्येके । प्रऌकांरायित ॥ व्याश्रयमहाकाव्ये उपस्थिते प्रभोः कार्ये गुणौघैर्धीतवृत्तयः । प्रेमदा मौदा इह मैया : मौहप्रौढिं न कुर्वते ॥ १७ ॥ १७. अत्र पुरे प्रभोः स्वामिनः कार्य उपस्थित उपागते सति' प्रैष्या भृत्याः प्रोप्रोटिं प्रौ कथमिदं करिष्यत इत्येवंरूपे वितर्के प्रौढिं प्रागल्भ्यं न कुर्वते यतः प्रैष इदमेवं कार्यमिति स्वामिनियोगे प्रौढाः समर्था दुष्करस्यापि स्वाम्यादेशस्य तत्क्षणादेव कारका इत्यर्थ: । प्रैषप्रौढत्वमपि कुत इत्याह । गुणौघैः स्वामिभक्तिसुशक्तिस्थैर्यधैर्यादिभिधौंतेव धौता निर्मला वृत्तिर्व्यापारो येषां ते ॥ : । भधैः । गुणौघैः। इत्यत्र “ऐदौत्संध्यक्षरैः ” [१२] इति ऐदौतौ ॥ धौत । इत्यत्र “ऊठा” [१३] इति औत् ॥ मैच । प्रैय्याः । प्रौढाः । प्रौढिम् । प्रौह । इत्यत्र “प्रस्यैष " [ १४ ] इत्या I I I दिनी ऐदौतौ ॥ C १ सी कारयि'. २ सी डी ' कार्य. ० ३ एफ् दृशीद. ४ बी सी 'कान्तेज्यों लाया नै डी कान्तेज्योत्स्नायाश्च नै.. ५ सी डी 'त प्रल्कारायित प्र. ६ सी डी 'कार'. ७ए ति प्रेष्या. • सी डी प्रौढ्यं प्रा... इत. १० सी डी 'क्तिस्यै ११ एफ् 'ना एदौ. ९ फू
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy