SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ [हे. ३.१.१..] पचमः सर्गः । ४०९ अत्रखेटः । इत्यत्र "निन्" [१०] इत्यादिना कर्मधारयः ॥ अपापाचै. रिति किम् । पापदेस्यः । मणक्योदृभिः॥ शास्त्रीश्यामः । इत्यत्र "उपमान सामान्यैः" [...] इति कर्मधारयः॥ नृव्याघ्रः । नृसिंहः । इस्यत्र "उपमेयं" [२०२] इत्यादिना कर्मधारयः॥ पूर्वपुरुषः । अपराकः । प्रथमदैत्यम् । घरमासुरम् । अजघन्यौजसा । मसमानरण । मध्यलोक । मध्यमपार्थ । वीरपुमान् । इत्यत्र "पूर्वापर"[१०३] इत्यादिना कर्मधारयः। "विशेषणं विशेष्येण" [९६] इत्यादिनैव सिद्धे "स्प" [७.४.११९] परम् इति पूर्वनिपातस्य विषयप्रदर्शनार्थमद्रव्यवाचिनोरनियमेन पूर्वापरभावप्रसक्तौ पूर्वनिपातनियमाय च वचनम् । तेन वीरपूर्वाः ॥ श्रेणिकृताः । पूगकृताः । श्रेणिमतः । पुगमतः । इत्यत्र “श्रेण्यादि" [१०४] इत्यादिना कर्मधारयः ॥ कृताकृतरणेप्यस्मिन्लिष्टाक्लिशितमूर्तयः। इषुपीतावपीतास्ता भ्रमुश्छाताच्छिताः परे ॥ ८५॥ ८५. अस्मिन्मूलराजे किंचित्कृतं किंचिदकृतं च रणं येन तस्मिन्सति परे भ्रमुर्घातविह्वलतया भ्रमि प्राप्ता इत्यर्थः । किंभूताः सन्तः । छाताच्छिताः शरैः किंचिच्छिन्नाश्च किंचिदच्छिन्नाश्चात एवावहीनं पीतमवपीतमपीतप्रायमित्यर्थः । इषुभिः शरैः किंचित्पीतं च किंचिदवपीतं चास्त्रं रक्तं येषां वेत एव च क्लिष्टाठिशितमूर्तयः किंचित्पीडितकिंचिदपीडितानाः ॥ १५ सीता चा भेमु. १९ सामन्यैः. २ सी "रुषाः । अ. ३९सी ममध्य'. ४ ए सीडी शेषेण.५ बी . ६ ए सी डी मत । पृ.७ एसी चिकृतं. ८ ए सी अमि प्रा. ९९ सी पीरता'.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy