SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ [है. ३.१.९९.] पथमः सर्गः। ४०७ निपातः । उप्रतीवः । तीवोमः ॥ बहुलाधिकारातचित्समासो न स्यात् । अर्जुनः कार्तवीर्यः॥ चिनित्यः । कृष्णसर्प ॥ पूर्वकाल । दृष्टनष्टान् ॥ एकादि। एकधनुर्धरः । सर्वभटान् । जरत्कोडः । पुराणोहिः । नवेन्द्रजित् । केवैलोजी। इत्यत्र “पूर्वकाल'' [९७] इत्यादिना कर्मधारयः॥ _[संज्ञायाम् । सोत्तरकोशलाम् । तद्धिते । भापरार्णवम् ॥ उत्तरपद(द)। प्रत्यग्गवधनान् । मधिकं तदिते।आधिकषाष्टिकम् ॥ उत्तरपदे । अधिकगवप्रियः । हस्पत्र "दिगधिकं " [९४] इत्यादिना कर्मधारयः । संज्ञायाम् । दाशाह ॥ तद्धिते। पाण्मातुरः(र)। उसरपदे।बहजात । समाहारे। द्वितूणीम् । इत्यत्र “संख्या" [९९] इत्यादिना तत्पुरुषः ॥ कर्मधारयोरमे। पानानि द्विगुः ॥ मनानीति किम् । दाशाई । भत्र विगुत्वेनपत्यप्रत्ययस्थ सुप सात् ॥ क्षत्रखेटः पापदैत्यः स वृतोणकयोद्धृभिः । शस्त्रीश्यामः केति जल्पव्याम्रो ज्यामवीवदत् ॥८१॥ ८१. नृन्याम्रो मूलरीजो ज्यामवीवदत् । कीदृक्सन । जल्पन। किमित्याह । स प्राहारिः कास्ते । कीदृक् । क्षेत्रखेटः क्षत्रियाघमस्तथा पापदैत्यो निन्द्यदानवस्तथाणकयोद्धृभिनिन्धमटैर्वृतखया शस्त्रीश्यामः क्षुरिकेव कालः ॥ १ए सी डी र्जुन का. २ सी गादि । ज. ३ एसी बलीर्जा ।. ४ ए सी डी वा ना'. ५सी शाईम् । म. ६ सी राज्यो न्या'. ७ए सीहारिका. एसी क्षत्रः खे. एसी श्यामपु.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy