SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ ३९८ व्याश्रयमहाकाव्ये [मूलरानः] एकाचविंशम् । एकानपञ्चाशत् । इत्यत्र "नविंशति" [१९] इत्यादिना तत्पुरुष एकशब्दस्य वादन्तः ॥ यूपदारु । इत्यत्र "चतुर्थी प्रकृत्या" [0] इति तत्पुरुषः ॥ यशोहितः । श्रीसुख । इत्यत्र “हितादिमिः" [१] इति तत्पुरुषः ॥ जयार्थमस्त्रं तन्वानेस्मिन्न मृत्युभयेपतन् । सिंहभीता इवैणाः केप्यल्पान्मुक्ताः परःशताः॥६३॥ ६३. सिंहागीता एणा इव । केपीत्यत्रापिभिन्नक्रमे । परःशता अपि शतात्परेपि बहवोपीत्यर्थः । के भटा मृत्युभये मरणाहीतो नापवन् । यतोल्पान्मुक्ताः स्तोकाच्छुटिताः । क सति । अस्मिन् प्राहारौ। कीदृशे । जयार्थमखं शस्त्राणि तन्वाने ॥ असौ परःसहस्रारिनृणामुज्जासितं दिशन् । उद्यच्छिरोभी राहूणां ब्रानं भानोरजीजनत् ॥ ६४ ॥ ६४. असौ ग्राहारी राहूणां ज्ञानं सादृश्याद्राहुभिः करणैः प्रवर्तनम् । यद्वा । अरित्वेन राहावत्यन्तं विरक्तत्वाञ्चित्तभ्रान्त्यानेकराहुरूपेण प्रतिपत्तिं भानो रवेरजीजनद्वसनार्थमागच्छतामनेकेषां राहूणां शङ्का भानोरुत्पादितवानित्यर्थः । कैः कृत्वा । उद्यच्छिरोभिः प्रहार. वशोवोच्छलन्मस्तकैः । यतः कीदृक् । सहस्रात्परे परःसहस्रा बहवो येरीणां नरः पुरुषास्तेषां कर्मणामुजासितं हिंसां दिशन् कुर्वन् । जयार्थम् । इत्यत्र "तदर्थार्थेन" [२] इति तत्पुरुषः ॥ मृत्युमये । सिंहमीताः । इत्यत्र “पञ्चमी भयायैः" [३] इति तत्पुरुषः॥ १५ सी डी गत् । २ सी एता . ३ ए सी डी 'टिता क. ४ बी सी शक्का मा . ५ सी डी खेषा क. ६सी सित it'.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy