________________
[है. ३.१.६८.] पञ्चमः सर्गः।
३९७ विनायक ८ प्रलाप ९ पिशाच १० अन्त्यज ११ योनिज १२ भूत १३ अपस्मार १४ ब्रह्मराक्षस १५ क्षत्रराक्षस १६ वैश्यराक्षस १७ शूद्रराक्षसाख्या १८ नारायणीसंहितायामुक्ता अष्टादशैव भूतजातयः प्रसिद्धाः । अयं त्वेकोनविंशतितमं भूतमिव । भूत एव हीदृशः स्यात् । भूतशब्दः पुंलीबः॥
तेनात्येकानपश्चाशन्मरुता कुन्त उद्धृतः।
यूपदार्विव युद्यज्ञेभाच्छ्रीसुखयशोहितः ॥ ६२॥ ६२. युद्यज्ञे रणयागे यूपदाविव यूपाय यज्ञकीलकाय काष्ठैमिव यज्ञस्तम्भ इव तेन प्राहारिणोद्धृतः कुन्तोभात् । यतः श्रियें जयलक्ष्म्यै सुखः सुखकारी यो यशोहितो जयोत्थकीर्तयेनुकूल: स तथा । यूपदार्वपि यागकारयितुः श्रीसुखं यशोहितं च स्यात् । कीदृशा वेन । अत्येकानपञ्चाशन्मरुता । एकानपञ्चाशन्मरुतो भौमप्रव. हादीनेकोनपञ्चाशद्वायून् गणदेवता अतिक्रान्तेनैकोनपश्चाशद्वायुभ्यो. प्यधिकबलेनेत्यर्थः ॥
मर्धचतनः । इत्यत्र "चतस्त्रार्धम्" [१] इति तत्पुरुषः ॥ [जनार्थ । वीर्योनाः । भीविकलः ॥ पूर्वाद्य । मासपूर्वैः । मासावरैः । इत्यत्र "अनार्य" [२७] इत्यादिना तत्पुरुषः ॥
कर्तृ । परिवान्त ॥ करण । भत्रभित्र । पादहारकः । इत्यत्र "कारकं कृता" [८] इति तत्पुरुषः ॥ बहुलाधिकारीरस्तुतिनिन्दार्थतायां प्रायेण कृत्यैः स. मासः । कर्तृ । काकपेया असमदीः । एवं नाम पूर्णा इत्यर्थः । करण । पाप्पच्छेद्यवत् । एवं नाम मृदूनीत्यर्थः ॥ अन्यत्रापि । घनघावान् ॥ १डी मुय'. ९बी न्त्यजः ११ यो. २ एडी मसा १८ ना. सी क्षस १८ ना. ३ बी स्व. ४ ए सी डी कुम्भोमा'. ५ ए सी डी मुखका. ६ सी 'उखय.७५ सी कात्स्तु. ८बी रास्तुति १बी लाम् ॥६.