________________
१८० व्याश्रयमहाकाव्ये
[मूलराजः] त्रिदश । द्विवान् । इत्यत्र "मुज्वार्थे" [१९] इत्यादिना बहुव्रीहिः ॥
आसमत्रान् । अदूरपान् । अधिकाष्टान् । अध्यर्धषान् । अर्धपञ्चमविंशान् । इत्यत्र "भासचादूर" [२०] इत्यादिना बहुव्रीहिः ॥ उपदशाः । इत्यत्र "अव्ययम्" [२१] इति बहुव्रीहिः ॥
आरूढसुभटान् ॥ अनेकं च । मत्तबबिभे ॥ अव्ययम् । उचैर्मुखान् । इत्यत्र "एकार्थ च" [२२] इत्यादिना बहुव्रीहिः ॥
उष्ट्रमुखान् । वृषस्कन्धान् । इत्येतो "उष्ट्रमुखादयः" [२३] इति बहुरूं निपात्यौ।
तुल्ययोगे । सनन्दनान् ॥ विद्यमानार्थे । सौजाः । इत्यत्र "सहसेन" [२४] इति बहुव्रीहिः॥ दक्षिणपूर्वा । इत्यत्र "दिशो रूढ्या" [२५] इत्यादिना बहुव्रीहिः ॥
केषुचिद्विदधानेषु कुन्ताकुंन्ति कचाकचि ।
भूमिलोंहितगङ्गं नु रक्तैः पञ्चनदं न्वभूत् ॥ ३३ ॥ ३३. केषुचिद्भटेषु कुन्ताकुन्ति कुन्तैश्च कुन्तैश्च मिथः प्रहृत्यै कृवं युद्धं केषुचिच्च कचाकचि कचेषु च कचेषु च मिथो गृहीत्वा कृतं युद्धं विदधानेषु सत्सु भूमी रणाङ्गणमभूत् । कीदृशम् । रक्कैलोहितैः कृत्वा लौहित्याल्लोहितगङ्गं नु लोहिता गङ्गा यत्र देशे स इव । तथा रक्तातिबाहुल्यात्पञ्चनदं नु पञ्चानां नदीनां समाहार इव ॥
द्विगोदावरि मेनेन्योथ त्रिगोदावरं रणम् ।
एकमुनि धनुर्वेदं द्विमुन्यस्य च दर्शयन् ॥ ३४॥ ३४. अन्यो गूर्जरो रणं द्विगोदावरि द्वयोर्गोदावर्योः समाहारमेवं १ ए सी डी 'कुतिक. .
१ सी बीहे । मा. २ वीरूढ्योत्या. ३ वी त्यकुन्तयु. ४ वी पुक. ५वी मि'. ६बी लालोहि'. एटीसी वयों स.