SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ [है. ३.१.१९.] पचमः सर्गः। ३०९ शदक्षरा विराडिति श्रुतेः । तेषामरिषु दैत्येषु शरान्युगपदेककालं बवृ. धुर्मुमुचुः । कतिसंख्यान् । आसन्नालयो येषां तांश्चतुरः । तथादूरे षड् येषां तान्पञ्च सप्त वा । तथाधिका अष्टौ येभ्यो येषु वा तान्दशादीन् । अधिकत्वं चाष्टानामेकाद्यपेक्षम् । अवयवेन विग्रहः । समुदायः समासार्थः । तथाधिकमध येषु तेभ्यर्धाः षड् येषां तानध्यर्धषानव च ॥ अर्धपश्चमविंशान्केप्यश्वानुपदशा अपि । आरूढसुभटाजनुर्दिसैन्ये मैचबहिभे ॥ ३१ ॥ ३१. मत्तबहिभे मदोत्कटानेकहस्तिके द्विद्वैन्ये वर्तमानान्केपि गूर्जरभटा अश्वाञ्जः । कीदृशान् । आरूढाः सुभटा यांस्तान् । तथार्ध पश्चमी विंशतिर्यासु ता अर्धपञ्चमा विंशतयो येषां तान्नवतिमित्यर्थः । कीदृशाः । उप समीपे दश येषां वेपि नवाप्येकादशापि वा स्तोका अपीत्यर्थः॥ उच्चैर्मुखानुष्ट्रमुखान्वृषस्कन्धान्सनन्दनान् । सौजा दक्षिणपूर्वास्थोदहत्कोप्यमिवत्परान् ॥ ३२॥ ३२. दक्षिणपूर्वास्थो दक्षिणस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालं सा दक्षिणपूर्वानेयी दिक्तत्रस्यः सौजा विद्यमानप्रतापः कोपि गूर्जरभटोमिवह्निदेवतेव परानदहचीत्रप्रहारैः संतापितवान् । किंभूतान् । उच्चैःस्थाने मुखं येषां तान् । तथोष्ट्रमुखानुष्टमुखवद्वीभत्सवक्रान् । तथा वृषस्कन्धान्वृषभस्कन्धर्वत्पीनस्कन्धान्बलिष्ठानित्यर्थः । तथा सनन्दनान्पुत्रोपेतान् । भनिरपि दक्षिणपूर्वदिगधिपत्वाचनमः सतेजस्कन सात् ॥ १ सी मन्या. १ सी'च'. २सी परमीन.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy