SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ [है० १.१.३.] प्रथमः सर्गः । __ अथैतदेव पुरं धर्मार्थकामोपनिबद्धवर्णनाभित्रिंशेन शतेन श्लोकैवर्णयति । धर्मार्थकामवर्णना यथायथं स्वयमेवाभ्यूह्याः । सपनाविधीहाभिः श्रीद्धत्रानुपतीष्यते।। मधृत्तमं वधूढाभिः सभ्रत्क्षेपं मृदरुभिः ॥५॥ ५. श्रिया सर्वसमृद्ध्येद्धे भासुरेत्र पुरे मृदूरुभिः कोमलसक्थीभिर्वधूढाभिर्वध्वो योषितो या ऊढा: पाणिगृहीत्यस्ताभिग्नुपति भर्तृसमीप उत्तम पत्या स्वयं दीयमानत्वेन प्रेमकन्दलोद्भेदकत्वाद्मनोज्ञं मधु मद्यमिष्यते । कथम् । सह भ्रुवोरुत्क्षेपेणोपहासाय चालनेनास्ति यत्तत्सभ्रूत्क्षेपं यथा स्यादेवम् । यतः सपत्नीनां येा परसंपत्तौ चेतसो व्यारोषस्तस्या विधि: करणं तत्रेहाभिलाषो यासां ताभिः । यथायथा सपन्यः प्रियकँततथाविधप्रेमसंपत्तिं पश्यन्त्यो गाढतरेयॆया म्लायन्ति तथातथा वधूढा भ्रत्क्षेपेणोपहम्य मधु पिबन्तीत्यर्थः ।। उमाभवृषभस्कन्धा मातापिवृषिपूजकाः । नृभर्तृऋषभा अस्मिन्नासन्पितृणवर्जिताः ॥ ६ ॥ ६. नृभर्तृऋषभा नृणां भर्तार: स्वामिनो नृभर्तारो गजानस्तेषु - षमा मुख्या राजाधिराजा वनराजादयोस्मिन्. पुर आसन् । एतेनास्य पुरस्य चिरंतनतोक्ता । कीदृशाः । उमाभर्ता शंभुस्तस्य ऋषभो बलीवदस्तत्स्कन्धवत्स्थूलबलिष्ठाः स्कन्धा येषां ते । तथा मातापित(?)षिपूजका माता च पिता च मातापितरौ तौ च ऋषयश्च तेषां पूजका अर्चकाः । याज १ एफ णना. There is here an evident omission of intermediate letters. २ बी षित ऊ'. ३ एफ मं मधु प. ४ ए °लोद्रेक'. ५ ए पेणाप'. ६ सी रोत. ७ बी धिः कार. ८ सी कृतं त°. डी कृतात. ९ The commentary in Ms. C. begins with. उमाभर्ता शंभुः. १. डी 'नो रा. ११ एफ राजन. १२ ए बी एफ स्य चि. १३ एफ तनोक्ताः ।. १४ एफ स्तस्य स्की. १५ सी डी रौ च.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy