SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ३२६ व्याश्रयमहाकाव्ये [ मूलराजः ] सीमासु । भतिपर्वासु । इत्यत्र " ताभ्यां बाबू डित्" [१५] इति वा डिदाप् ॥ पक्षे पूर्वाभ्यां प्रतिषेधाद्ङीर्न भवति । सीमानम् । कृतवर्मणः ॥ उपान्त्यलोपिनस्तु बहुव्रीहेर्डीरपि स्यात् । शतराज्ञः । सस्रराशीः ॥ अजा । इत्यत्र “अजादेः " [१६] इत्याप् ॥ अजादेरित्यावृत्त्या षष्टीसंबन्धः किम् | अजादिसंबन्धिन्यामेव स्त्रियामभिधेयायां यथा स्यात् । तेनेह न स्यात् । शताज्याम् । अत्र समाहारः समासार्थः स्त्री । नासावजशब्दसंबन्धिनी ॥ द्विपदः । त्रिपदों ऋचः । इत्यत्र "ऋचि" [१७] इत्यादिना पाच्छब्दस्याबन्तस्य पात्पदे निपात्येते ॥ अशृणोदथ ताः कथाः प्रभाषा भीमा भूरिनदा नदीर्नु तस्मात् । ग्राहरिपुः प्रकोपतः से वन्दीगौरीरौत्सीस्तापसीः प्रपश्यन् ॥४२॥ ४२. अथ दूतप्राप्त्यनन्तरं स प्राहारिस्तस्माद्दूतात्ता मूलराजोक्ताः कथा उक्तीरशृणोत् । कीदृक्सन् । औत्सीरुत्सस्यैर्षेरपत्यानि स्त्री: प्रकोपत एताः पापिष्ठा अस्य विग्रहस्य हेतव इति रुषा प्रपश्यन् । कीदृशीः। वन्दौर्हठापहृतास्तथा गौरी: स्वर्णवर्णास्तथा तपोस्त्यासां “ ज्योत्वादिभ्योण्” [ ७.२. ३४ ] इत्यणि तापसीस्तर्पस्विनीः । कीर्द्दशी: कथाः । भीमा दण्डोपायार्थत्वाद्रौद्रा अत एव भूरिः प्रभूतो नद आहविप्रत्याहतिरूपः शब्दो यासु ताः । अत एव च प्रभां माहात्म्यं पिबन्ति परिभावुकोक्त्या ग्रसन्ते यास्ताः नदीन्विति । यथा ग्राहरि - पुर्ब्राहाणां जलचरजन्तूनां रिपुर्धीवरो भूरिनदाः प्रभूतवहाः प्रभूतशब्दा १ ए बी सी 'भापो भी° २ डी सबन्दी . १ बी डी 'वा डि. २ बी 'द । शित कि.५ ए सी डी 'दा रुच् । ३°. कषेर. ८ ए सी दी हठा ११ बी "भावको.. ९ ३ ए सी हश्र° ४ ए सी न्ध ६ ए सी डी त्र रुचि ७ बी स् ए सी प्रश्निनी १० ए सी डी 'शीः तथा. •
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy