SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ [६० २.३.६२. ] तृतीयः सर्गः । विपूति । इत्यत्र “निर्दुः सु” [ ५६ ] इत्यादिना षः ॥ समसूतीतिनामग्रहणाद्धातोर्वैरूप्ये च न स्यात् । निःसमित । निःसूत ॥ अन्ये तु समसूत्योर्धात्वोरेवेच्छन्ति । तन्मते निःषमित निःषूतेत्यादावेव स्यात् ॥ 1 २९७ निःपुस । दुःषुस । सुषुप्त । विषुप्त । इत्यत्र "अवः स्वपः " [ ५७ ] इति षः ॥ अब इति किम् । सुस्वमः ॥ प्रादुः स्युः । विष्यात् । प्रादुःषत् । विषन् । इत्यत्र " प्रादुः " [ ५८ ] इत्यादिना चः ॥ पिस्स्यमानः । इत्यत्र “न स्स:" [ ५९ ] इति न षः ॥ सेसिच्यमानः । इत्यत्र " सिचो यहि" [६०] इति न पः ॥ अभिसेधितुमनाः । इत्यत्र “ गतौ सेधः " [ ६१] इति न चः ॥ अभिसोष्यते । गङ्गासुसुः । इत्यत्र “सुराः स्यसनि” [६२ ] इति न षः । वसन्ततिलका छन्दः ॥ ॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेमचन्द्राभिधानशब्दानुशासनध्यायवृत्तौ तृतीयः सर्गः समर्थितः ॥ ॥ प्रन्थ ११५८ ॥ अं २२ ॥ १ ए सी डी मूति २ डो निःसू. ३ ए सी मितः । निः. ४ प सी डी सूतः। अ ५ ए सी डी निःषू. ६ ए सीडी अतिसे ७ वी 'ष्यन्ते । ग. एसी ष्यपले ९ वी अ २७ ॥ ३८
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy