SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ अर्हम् ॥ ॐ नमः सर्वसर्वज्ञेभ्यः ॥ श्रीभूर्भुवः स्वस्त्रितयाहिताग्निगेहेभितो यस्य विभास्वरस्य । भात: स्फुलिङ्गाविव पुष्पदन्तौ तज्ज्योतिरेकं परमं नमामः ॥ १ ॥ यञ्चक्रित्वाभिषेके गगनसवनसन्मण्डपे स्नाननीगं स्वर्गङ्गाप्रे शुभार्थं सुरतरुदलयुक्पूर्णकुम्भो मृगाङ्कः । वृद्धस्त्रीक्षिप्तलाजा ध्रुवमुडुनिकरा जज्ञुरेकातपत्रं राज्यं जैनेश्वरीयं त्रिजगति कुरुतां सार्वभौमः प्रतापः ॥ २ ॥ ज्ञानं गतु सरस्वती भगवती सा मे यया ज्योतिषा विश्वोदयोतिसदोदितेने वसने वासप्रतिज्ञां मिषन् । निर्जित्य द्विजनायकः किल मृगार्भ लालयन्पालयनङ्कस्थं समयाकरोति विजनेनन्ते वने वासितः ॥ ३ ॥ 3 श्रीपार्श्वनाथजिनदत्तगुरुप्रसादा दारभ्यते रभसतोल्पधियापि किंचित् । श्रीहेमचन्द्रकृतसंस्कृतदुर्गमार्थ श्रीद्व्याश्रयस्य विवृतिः स्वपरोपकृत्यै ॥ ४ ॥ इह हि भक्तिप्राग्भार्रोहमहमिकानम्रकम्र श्रीकुमारपालप्रमुखासंख्यपृथ्वीपालचक्रवालभालस्थलीक्लृप्तसुरभिमृगनाभिपुण्ड्रकचूर्णप्रसक्तिप्रोच्छ १ एन सुबने । समासे 'भुवने' इति शब्दः एफ् न सवने. २ एफू 'तिज्ञा मि. ३ डी'ने चासि ४ एफ् ' राहहम .
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy