SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ૨૮. पृष्ठ ७०२ ७४९ विषयः कर्णराजस्य राज्याभिषेकः । ७०१ भीमराजस्य स्वर्गगमनम् । ७०१ क्षेमराजः सरस्वतीनदीवर्तिदधिस्थलीसमीपस्थ. मण्डुकेश्वराख्यपुण्यक्षेत्रे तपश्चचार । तत्सेवार्थ गताय देवप्रसादाय कर्णो दधिस्थली ददौ । जयकेशीसुताया मयणल्लायाः कर्णस्य च विवाहः । दशमः सर्गः ७५३-८१५ सन्तानरहितत्वेन दुःखितस्य कर्णस्य लक्ष्मीदेवताभवनगमनम् । ७५४ तत्र च बहूनि दिनानि लक्ष्मीदेवतोपास्तिः । ७५९ वर्षतु वर्णनम् । ७६२ तत्र कर्णविलोभनार्थमप्सरसां संप्राप्तिः । कर्णस्याचलचित्तत्वेन भनमनोरथानामप्सरसां विमानैर्गमनम् । ७८७ ततः कस्यचिदुग्रपुरुषस्य कर्णभक्षणार्थमागमनम् । ७८८ तेनाऽप्यचलचित्त कर्णे लक्ष्मीप्रसादः । ७९७ कर्णकृता लक्ष्मीस्तुतिः । पुत्रप्राप्तिरूपं वरं दत्त्वा लक्षम्यास्तिरोभवनम् । कर्णस्य स्वसदनप्राप्तिः । शुद्धिपत्रकम् पंक्ति शुद्धपाठः पुरनिवेशं "ऊटा" सम्राट् कृशस्तुन कीदृक्सन् पुण्डाः गुरूंश्च 17 By Inspiration of muni १३१ ४३१ ५०२
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy