SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ वि.. [............Z........A प्रथमः सर्गः १ - १२५ विषयः मङ्गलाचरणम् । चौलुक्यवंशाय आशीर्वचनम् । अणहिलपुरपत्तनवर्णनम् मूलराजवर्णनम् । । द्वितीयः सर्गः १२६-२०८ मूलराजस्य स्वप्ने शम्भुकृतोपदेशः । बन्दिकृतं प्रभातवर्णनम् । ग्राहरिपुशासनाय मूलराजं प्रति मन्त्रिकृतं प्रोत्साहनम् । तृतीयः सर्गः २०९-२९७ शरत्कालवर्णनम् । मूलराजस्य यात्रोपक्रमवर्णनम् । मूलराजस्य प्रस्थानम् । जम्बूमाल्यां सरिति सैन्यनिवासवर्णनम् । चतुर्थः सर्गः २९८-३६२ मूलराजं प्रति ग्राहारिदूतभाषणम् । दूतं प्रति मूलराजस्य प्रत्युक्तिः । मूलराज विसृष्टस्य दूतस्य ग्राहारिं प्रति सन्देशकथनम् । ग्रावारेः रणाय प्रस्थानम् । प्रस्थितस्यारिष्टदर्शनम् । अरिष्टान्यवमत्य मार्गे देवायतनादिभङ्ग कुर्वतो ग्राहारेर्जम्बूमाल्यां प्रापणम् । पञ्चमः सर्गः ३६३-४४२ युद्धवर्णनम् । कृत्ताङ्गलीकस्य भार्याभिक्षितस्य ग्राहारेर्मोचनम् । मूलराजस्य स्वपुरगमनम् । षष्ठः सर्गः ४४३ - ५१४ मूलराजस्य चामुण्डरानाभिधपुत्रावाप्तिः । चातुण्डराजस्य वर्णनम् । उपायनीकृतं कुलक्षणगजं प्रेक्ष्य लाटस्य शासनाय पृष्ठ १ ३ V ८७ १२६ १२९ १६७ २०९ २४२ २६१ २७६ २९८ ३११ ३२६. ३३५ ३३७ ३४५ ३६३ ४३२ ४४१ ४४३ ४४४
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy