SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २३६ व्याश्रयमहाकाव्ये आरात्तीराद्वहिर्नीराच्छीतेभ्य इतरै रवेः । अप्युत्रैस्तप्यमानोस्थादृणाद्वद्धो नु कच्छपः ॥ ४० ॥ ४०. कच्छपः कमठो जातावेकवचनम् । शीतेभ्य इतरैरुष्णै रवेरुत्रैः किरणैस्तप्यमानोपि दह्यमानोप्यारातीरान्नद्यादितर्टसमीपे नीराद्वहिश्वास्थात्तस्थौ । उत्प्रेक्ष्यते । ऋणाद्वद्धो नु देयेन हेतुना निगडित इव । ऋणिको हि ऋणादुत्तमर्णेन बद्धो रवेरुष्णैः कैरेस्तप्यमानो नद्यादितटे तिष्ठति बद्धत्वान्न तु जलमध्ये प्रविशति । शरदि हि कच्छपा जातिस्वभावेन नद्यादितटेषु बाहुल्येन विचरन्ति । उक्तं च । अपङ्किलतटावट: शफरफाण्टफालोज्ज्वलः पतत्कुररकातरभ्रमददभ्रमीनार्भकः । लुठत्कमठसैकतश्चलब कोटवाचाटितः सरित्सलिलसंचयः शरदि मेदुरः सीदति ॥ 1 प्रभृत्यैर्थं । वर्षात्ययात्प्रभृति । अब्जोद्गमादारभ्य ॥ अन्यार्थ । अन्यः कणात् । भिम्रो मादात् । ग्रामात्प्राच्याम् । बहिनींरात् । आर्रातीरात् । शीतेभ्य इतरैः । I [ मूलराजः ] इत्यत्र “प्रभृत्यन्य ०" [ ७५ ] इत्यादिना पञ्चमी ॥ दिशि दृष्टाः शब्दा दिक्शब्द इति देशकालवृत्तिनापि स्यात् । ग्रामात्पश्चिमे देशे । नवम्या अपरेहि ॥ तथा गम्यमानेनापि दिक्शब्देन स्यात् । क्रोशात्सीम । परेणेति गम्यते ॥ १ सी डी टेनिस '. 'ad: 17'. ५ सी डी ऋणाद्वद्धः । इत्यत्र “ऋणाद्धेतोः” [७६] इति पञ्चमी ॥ सौरभादनुरागेण मुदा बोलिरभ्रमत् । कुमुदस्यान्तिकेनाच दूरे नीपस्य केतकात् ॥ ४१ ॥ २ एफ 'हिश्व स्था. व । शी. ६ रानी". ३ एफ् करैः स्त. ४ एफू ७ सी 'ति गम्य'.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy