SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ [१० १.१.७४.] सुतीयः सर्गः। २३५ गम्येपि पत्रिमे देशे प्रामात्याच्या ययुर्जनाः । महानवम्या अपरेहि कोशात्सीम लजितम् ॥ १९ ॥ ३९. महानवम्या आश्विनवेतनवम्यो अपरेनन्तरेहि दिने विजयदशम्यां प्रामादुपलक्षणत्वात्पुरादेरपि सकाशात्याच्या पूर्वदिशि जना ययुः । क सति । प्रामात्सकाशात्पश्चिमे देशे पश्चिमदिग्विभागे गम्येपि नदीपर्वताद्यभावेन गन्तुं शक्येपि पश्चिमदेशं मुक्त्वेत्यर्थः । किं कर्तु ययुः । क्रोशाद्व्यूतात्परेण सीम । लीवेपि सीमशब्दं हलायुधभारैवी मन्यते । प्रामादिसीमभूमि लत्तुिं शकुनमार्गणाभिप्रायेण ।। विजयदशम्यां हि अस्तमयदिक्त्वेन लोके सामान्येनाप्रशस्ततया प्रसि. दत्वात्पश्चिमदिशं वर्जयित्वोदयदिक्त्वेन लोके सर्वदिक्षु मध्ये सामान्येन मजल्यदिक्तया प्रसिद्धत्वात्प्रायः पूर्वस्यां क्रोशात्परतः सकलवर्षशुभाशुभसूचकशकुनान्वेषणाय लोका यान्ति । तस्य च गमनस्य लोके सीमलछनमिति संज्ञा रूढा । यद्वा प्रामादित्युक्त्या जना प्राम्या व्यज्यन्ते । ते विजयदशम्यां कोशात्परेण सीम लगितुं प्रामात्पश्चिमे देशे गम्येपि विजयदशम्यां हि प्रातरेव लोकाः सीम रितुं यान्ति । प्रातच पश्चिमादिशि सूर्यस्य पृष्ठवर्तित्वाद्यात्रा कर्तुमुचिता । यदुक्तम् ।। यामयुग्मेषु राज्यन्तयामात्पूर्वादिगो रविः । यात्रास्मिन्दाक्षिणे बामे प्रवेशः पृष्ठगे दूयमिति ॥ गन्तुमहेंपि प्राम्यत्वाद्वामात्याच्यां ययुः । प्राम्या हि मूर्खत्वात्तधाविधगम्यागम्यदिक्परिज्ञानाकौशलोत्सामान्येन लोकव्यवहारे पत्रिमा न तथा प्रशस्या यथा पूर्वेति पश्चिमां गमनामिपि बर्जयित्वा पूर्वामेव यान्ति ।। १९ म्या . २ सी डी र मन्त'. ३५ सीसी रती म. ४ ए शब्दमा. ५सीडी परः स. ६पफ म्यश्यन्ते। .सी दिशेर. ८ खीमी गम्मदि'. ही सामा'
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy