SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ २२२ व्याश्रयमहाकाव्ये [मूलराजः] जज्ञे स्वात्यम्बु मुक्ताभ्यो दुग्धं दः न्वकल्पत । रितोपि न ययौ मेघः भरदे धारयणम् ॥ २२ ॥ २२. नुरुपमायें । यथा दुग्धं द कल्पत दधिरूपविकारमापन्नं तथा स्वातिशब्देन स्वातिनक्षत्रयुतरवियुक्तः काल उपचारादुच्यते । स्वातावम्बु मेघजलं स्वात्यम्बु मुक्ताभ्यो जले मुक्ताफलरूपं विकारमापन्नम् । शरदि दुग्धानि दधीनि चान्य॑तुसकाशात्प्रचुराणि विशिष्टानि च स्युरित्युपमानेनोक्तम् । तथा स्वातौ जलकणा ये के चन शुक्तिमु खेषु पतन्ति ते सर्वेपि मुक्ताः स्युरिति प्रसिद्धिः । तथा मेघो रिक्तोपि जलवर्जितोपि न ययौ । उत्प्रेक्ष्यते । शरदे ऋणं धारयन्नु ध्रियते तिष्ठति स्वरूपान्न प्रच्यवते ऋणं कर्तृ वद्रियमाणं प्रयुञान इव । - णिको हि रिक्तो द्रव्यरहित ऋणशोधनाशक्तत्वाद्यत्रोत्तमणेन राजाझया प्रियते तस्मात्स्थानान गच्छति ।। गुणैः संजानानाः । प्रेम संजानानाः । इत्यत्र "समो झोस्थतौ वा" [५१] इति वा तृतीया ॥ अस्मृताविति किम् । रतेः संजानन्तः । दासीभिः संप्रायच्छन्त । इत्यत्र "दामः" [५२] इत्यादिना तृतीया । दाम आत्मनेपदं च ॥ अधर्म्य इति किम् । हरी संपायच्छत् । अत्र "चतुर्थी" [१३] इति संप्रदाने चतुर्थी ॥ मुदेमवत् । इस्यत्र "ताद" [४] इति चतु: ॥ रुच्ययः प्रेये । आरमने रोचनात् । कसै सदते ॥ रुप्यर्विकारे । १५ 'ल्पतः।. १ बी सी डी एफ "युक्तर. २ एफ युक्तका. ३ सी मुतांफ'. ४ सी न्यत्सर्वस. ५५फ प्रेक्षते ।। ६ सी "युजन. डी युजत इ. ७ सी हि रक्तों. ८ पफ नासत्ता. ९ डी कश्चान्यत्रो. १० एफ धर्म . ११ एफ ते । कृप्य.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy