SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ११८ व्याश्रयमहाकान्ये [मूलराजः ] भवेत्पत्रं त्वहोरात्रं मासेनाब्देन देवतम् । देवे युगसहस्से द्वे ब्राह्ममिति ॥ एतद्गुणानां वर्ण्यमानानां पैत्रदेवतब्राह्मादिनान्यप्यतिकामन्ति न तु ते पूर्यन्त इत्यर्थः ॥ पूणाम् नृणाम् । इत्यत्र "नुर्वा' [४८ ] इति वा दीर्घः ॥ प्राणान् । इत्यत्र “शसोना" [ ४९ ] इत्यादिना शसोता सह दीर्घः पुंसि शसः सस्य नश्च । पुलिकामावे तु दीर्घत्वमेव । शकीः । चतुरहि । मेहनि । सायाहि । सायाहनि । यहि । व्यहनि । इत्यत्र “संख्यासाय" [५० ] इत्यादिनाह्वस्याहनादेशो वा । अहनादेशे च "ईौ वा" [२. १. १०९] इति वानोस्य लुक् । पर्षे त्र्यहे । असायाहे । व्यहे ॥ अष्टाभ्यो दिग्गजेभ्यश्चाष्टभ्योद्रिभ्यश्च धनियाम् । अत्यष्टानोत्र निधयोत्यष्टाश्चाभिमुखा प्रहाः ॥ १९५ ॥ १९५. अत्र नृपंविषयेष्टावतिक्रान्ता अत्यष्टानो नव महापन १ पद्म२ शङ्ख ३ मकर ४ कच्छप ५ मुकुन्द ६ कुन्द ७ नील ८ चर्चाख्या ९ निधयः । तथात्यष्टा नव । अर्क १ सोम २ मङ्गल ३ बुध ४ गुरु५ शुक्र ६ शनैश्वर राहु ८ केतवो९ ग्रहा अभिमुखा अनुकूला अभवन् । यतः किंभूते । अष्टाभ्य ऐरावत १ पुण्डरीक २ वामन ३ कुमुद. ४ अजन ५ पुष्पदन्त ६ सार्वभौम ७ सुप्रतीकेभ्यो ८ दिग्गजेभ्यश्च । तथाष्टभ्यो विन्ध्य १ पारिजात २ शुक्तिमत् ३ कक्षपर्वत ४ माहेन्द्र १ एफ त्यष्टश्चा. १ सी डी एफ बाहयमि. २ एफ ब्राहयदि. ३ सी डी न्यति. ४ सी डी यहि सा. ५ एफ नि व्यह. ६ एफ क्षे अहे. ७वी पतिवि. ८ एफ शनि. ९ सीडी अनु. १० सी डी न् । किं.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy