SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः । भवादृकीदृगेतस्मिन्नतिसर्वे यदीर्ष्यसि । उत्तरे कोशले मत्र इत्थमस्योद्यमे भवत् ।। १४९ ॥ [६० १.४.६. ] १४८,१४९. अस्य मूलराजस्योद्यमे विजययात्रायां सत्युत्तरे कोशले । सामीप्यकाधारेत्र सप्तमी । उत्तरकोशलाख्यनृपसमीपे मन्त्रः कोशलनृपमब्रिणामभूत् । कथमित्याह । हे राजंस्त्वादृशो भवत्सदृशो भूपोस्मादृशामस्माकं पुण्यैर्वर्तत इत्येवंप्रकारेण । यस्मायेतस्मै राज्ञे वासव इन्द्रोप्यश्लाघिष्ठ । यतः किं भूताय । द्वकयोर्द्वयो: शासित्रे रक्षित्रे । कयोर्द्धकयोरित्याह । यो: स्वर्गस्य तथा भुवः पृथ्व्याश्च । अन्यायिभ्यो ह्यसौ रक्षन् भुवः शास्ता । न्यायकरमहोपार्जितधनैर्यागान्कारयन्द्योश्च शास्ता । यतः 3 66 यज्ञेषु वह्नौ विधिवद्धुतं देवानामुपतिष्ठते " इति श्रुतिः । तथाचोक्तं रघौ । दुदोह गां स यज्ञाय सस्याय मघवा दिवम् । संपद्विनिमयेनोभौ दधतुर्भुवनद्वयम् ॥ १.२६ ।। इति । अतिसर्वे बलादिना विश्वत्रयेप्युत्कृष्टत्वात्सर्वमतिक्रान्त एतस्मिन्मूलराजविषये हे कोशलेश्वर यरवमीर्ष्यसि कोयं मत्पुर इति यन्न क्षाम्यसि तद्भवादृक्कीदृक् कीदृशः । कियन्मात्र इत्थम् । यस्मायेतस्मा इत्यत्र यदेतच्छब्दौ द्वावप्यनुवाद्यमात्रार्थप्रतीतिकृतौ । यथा 1 यदेतचन्द्रान्तर्जलदलवलीलां प्रकुरुते तदाचष्टे लोकः शशक इति नो मां प्रति तथा । १ सी 'अस्यो'. मस्त स्मि. ९३ २ सी शो भू. ३ एफू 'ईयो. ५ ए बी लोक इत्यत्र. ४ बी सी एफ
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy