SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ब्बाश्रयमहाकाव्ये मूलराजः) परद्रव्याणि गृहीत्वा ददत्सन्निन्द्य एव स्यादित्याह । परस्खायान्यद्रव्यायास्पृहयालुरन्यायेन परद्रव्यमगृह्णनित्यर्थः । एवंभूतोपि दत्वा विकत्यनो निन्द्य एव स्यादित्याह । स्वस्मायात्मनेश्लाघनः ।। चक्रुरस्यारयो वस्त्रायान्तरस्मै कृतस्पृहाः । अन्तरायाः पुरो यात्रामन्तरस्माद्हादपि ।। १४६ ॥ १४६. अन्य राज्ञोग्यः पुरमध्ये मा स्म वयं प्रत्यभिज्ञार्यामही हा इ ? त्याशङ्कया पुरेषु प्रवेणुमशक्तत्वादन्तरायाः पुरैश्चण्डालादिपुर्याः सकाशादन्तरस्मागृहादपि । अपि: समुचये । नगरबाडाचण्डालादिगृहाचण्डालादिगृहयुक्ताद्वा नगराभ्यन्तरगृहाच सकाशाद्याच्या वस्त्रप्रार्थनां चक्रुः । यतोन्तरस्मै वखाय कृतस्पृहाः । अतिनिःस्वत्वेन वस्त्राभावाद्वस्त्रचतुष्टयमध्ये तृतीयाय चतुर्थाय वा स्पृहयालवः । एवं चानेन राज्ञा शत्रवो गेगः कृता इत्युक्तम् ।। अमुष्मै तेजसैकस्मै यस्तस्थे समरान्तरे । कृतान्तः कुपितस्त्यस्मै तस्मिन् दैवं परामुखम् ॥ १४७ ॥ १४७. समरान्तरे रणमध्ये योरातिस्तेजसा प्रतापेनैकस्मायद्वितीयायामुष्मै राज्ञे तस्थे स्थानेनात्मानं वीरं प्रकाशितस्त्यिस्मै शत्रवे कृतान्त: कुपितस्तथा तस्मिञ्शत्रौ देवं परामुखं स मृत एवेत्यर्थः । अमुप्मा इत्यत्र "श्लाघदुस्था" [ २.२.६० ] इत्यादिना चतुर्थी । तस्थ इत्यत्र "जीप्सास्थेये" [ ३.३. ६५ ] इत्यात्मनेपदम् ॥ यस्मायेतस्मै शासित्रे दकयो? वस्तथा ! त्वादृशोस्मादृशां पुण्यरित्यश्लाषिष्ट वासवः ॥ १४८॥ १ए सर्वनिन्ध. बी सी डी सर्वत्रनिन्य. २ एफ याच्याम". ३ एफ 'रश्वाण्डा'. ४ एफ वास्तम्मै, ५ सी तस्त्यस्मै तरिम दै'.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy