SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ॥ अहम् ॥ न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वरपादपद्मभ्यो नमः । सुविहितकोटिकोटीरचिरन्तनाचार्यप्रणीतं | श्रीसिद्धप्राभृतं सटीकम् । सकलभुवनेशभूतान्निखिलातिशयान् जिनान् गुरून् स्तुत्वा । सिद्धप्राभृतटीका, 'तदर्थिहितकाम्यया क्रियते ॥१॥ इह परमपुरुषाभिव्यक्ताप्तागमप्रतिबद्धसिद्धवक्तव्यताभिधित्सया प्रवृत्त्यङ्गत्वान्मङ्गलादिचतुष्टयप्रतिपादकमिदं गाथात्रयमाह, तत्राप्याद्यगाथया मङ्गलं गुरुपर्वक्रमसम्बन्धं चाहतिहुयणपणए तिहुयण-गुणाहिए तिहुयणातिसयणाणे[ णी]। उसभातिवीरचरिमे, तमरयरहिए पणमिऊणं ॥१॥ सुणिउणआगमणिहसे, सुणिउणपरमत्थसुत्तगंथधरे। चोद्दसपुव्विगमाई, कमेण सव्वे पणमिऊणं ॥२॥ णिक्खेवणिरुत्तीहि य, छहिँ अट्ठहिँ चाणुओगदारेहिं । "खेत्तातिमग्गणेसु य, सिद्धाणं वणिया भेया ॥३॥ "तिहुयणपणए" इत्यादि । 'त्रिभुवनप्रणतान्' इत्यनेनाचिन्त्यफलसम्पादकत्वेन पूजार्हत्वादुत्तमोत्तमत्वमाह । अथ कस्मात्त(त्तान्) एव नत्वा ? इत्याह-'त्रिभुवनगुणाधिका' यत इति, अनेनापि गुणद्वारकं पूजार्हत्वमुत्तमोत्तमत्वं च दर्शयति । कुतः ? इत्याह-'त्रिभुवनातिशयज्ञानिनः' त्रिभुवनेऽतिशया ज्ञानं च येषां ते त्रिभुवनातिशयज्ञानिन इति, अनेनापि अतिशयसन्दोहत्वात्परमदेवतात्वं ख्याप्यते । क एते एवंविधाः ? इत्याह-'उसभातिवीरचरिमे' १. 'तदर्थ'-इति क-ग-घ-ङ पुस्तके षु । २. 'इसय'-ङ पुस्तके । ३. 'उसभादि'-ङ पुस्तके । ४. 'खेत्ताइमग्गणासु'-ङ पुस्तके ।
SR No.023408
Book TitleSiddha Prabhrut Ane Siddha Panchashika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy