________________
[ श्रीस्याद्यन्तरत्नाकरे मङ्गलाचरणम् ]
उद्धारे भवकूपमग्नंभविनां यद्वाग्वरत्रायते, यत्तीर्थं ह्यधुनापि बाधरहितं, सद्योऽनुगृह्णाति नः [ मालिनीवृत्तम् ] अमृतरसप्रवाहं या सदा वर्षयित्री, नयनिकर मनोज्ञा भङ्गजालैरुदारा । जिनवरवदनाब्जे संस्थिता शारदा सा,
भवतु भविजनानां बोधदानैकदक्षा
॥ ६॥
॥७॥
[ उपजातिवृत्तम् ]
अवाप्य यं चारुतरं निवासं, शान्तिश्विरं प्राप विकाशभावम् । पूज्यो मुनीशैश्च स वृद्धिचन्द्रः, कथं न नव्यो नवकाव्यजातैः ॥ ८ ॥ [ उपजातिवृत्तम् ]
विलोड्य शास्त्राम्बुनिधिं मनीषा - सुराचलेनाप्य ददौ जनेभ्यः । तत्त्वामृतं यश्च सदा सुशीलः, स ने मिस्सू रिर्भगवान्मुदेऽस्तु ॥ ९ ॥ [ वसंततिलकावृत्तम्]
श्रीमत्तपोगगनमण्डलमण्डनाय, भव्यारविन्ददलवृन्दविकासनाय । दोषानुलग्नतिमिरालिविनाशनाय, श्रीनेमिरिखये सततं नमोऽस्तु । १० ।
[शार्दूलविक्रीडितवृत्तम् ]
भव्याब्ध्यामदवृद्धिचन्द्र सदृशं श्रीने मिसूरीश्वरं,
सम्यग्दर्शन बोधदानसदनं चारित्रभानूदयम् । जैनेन्द्रागमतत्त्वनन्दन घनं लावण्ययोगालयं, दक्षोऽहं त्रिविधं हि तं प्रतिदिनं वन्दे मुदाऽऽनन्ददम् ॥ ११ ॥